SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रश्न-| सुकुमारबाहुलतिकाः, स्वस्तिकशंखचक्राकृतिरेखालंकृतपाणिपादतलाः, वदनविभागोनितमांसलकंबुः | चिंता- ग्रीवाः, प्रशस्तलदणोपेतमांसोपचितहनुविजागाः, दामिमपुष्पानुकारिशोणिताधरोष्टाः, रक्तोत्पलता बुजिह्वाः, विकसितकुवलयपत्रायतकांतलोचनाः, आरोपितचापपृष्टाकृतिसुरंगलतिकाः, प्रमाणोप११६ पन्नललाटफलकाः, सुस्निग्धकांतश्लदणशिरोरुहाः, स्वजावत नदारशृंगारचारुवेषाः, प्रकृत्यैव हसितगणितविलासविषयपरमनैपुण्योपेताः. तथा मनुष्या मानुष्यश्च स्वजावत एव सुरन्निवदनाः, प्रतनुशोधमानमायालोनाः, संतोषिणः, निरौत्सुक्यमार्दवार्जवसंपन्नाः, व्यपगतवैरानुबंधाः, सत्यपि कनकादौ ममत्वानिनिवेशरहिताः, गजाश्वगोमहिष्यादिसनावेऽपि तत्परिनोगविमुखाः, पादविहारिणः, ज्वरादिरोगयदपिशाचा दिग्रहमारिव्यसनोपनिपातविकलाः, प्रेष्यप्रेषकन्नावरहितत्वादहमिंद्राः, अष्टधनुःशतप्रमाणाः, पव्योपमासंख्येयभागायुषः, चतुःषष्टिपृष्टकरंडकोपेताः, स्त्रीपुरुषयुगलप्रसूतिधर्माणः, देवलोकगामिनः, गँजाकृतादिमात्रेणैव मरणजुषः, कल्प?मोपनीतमाहारमाहार्य प्रासादादिसंस्थानेषु गृहाकारकल्पपुषु यथासुखमवतिष्टते, दशविधाश्च ते वनस्पतिरूपाः कल्पफुमास्तेन्यो वांचितानि पूरयंति, तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy