SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रश्न- नुष्यास्ते सर्वे वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाश्च तत्र नरा अनुलोमवायुवेगाः सुप्रतिष्टि चिंता- तकूर्मचारुचरणाः सुकुमारश्लचणप्रविरत्रोम कुरुविंदवृत्तजंघायुगलाः, निगूढसुबह संधिजानुप्रदेशाः कः रिकरसमवृत्तोवः, कंठीरवसदृशक टिप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनानिमंडलाः, ११५ श्रीवत्सलांबित विशालवदःस्थलाः, पुरपरिघानुकारिदीर्घबाहवः, सुश्लिष्टमणिबंधाः, रक्तोत्पलपत्रानुकारिशोणितपादतलाः, चतुरंगुलप्रमाणसमवृत्त कंबुग्रीवाः, शारदशशांक सोमवदनाः, बनाकार शिरसः, प्रस्फुटित श्लक्ष्णमूर्धजाः, कमंडलुयूपस्तूप कलशवापीध्वजपताका स्वस्तिकयवमत्स्यम कररथस्थालांकुशाटापदसुप्रतिष्टक मयूर श्रीदामाभिषेकतोरणमेदिनी समुद्रवरनवनादर्शपर्वतगजवृषासिंह चामररूपप्रशस्तोमहात्रिंशदणधराः स्त्रियोऽपि सुजातसर्वागसौंदर्याः समस्त महिला गुणसमन्विताः संहितांगुलिदलपद्मवत्सुकुमारकूर्मसंस्थानमनोहारिचरणाः, रोमरहितप्रशस्तलक्षणोपे जंघायुगलाः निगूढमांसल - जानुप्रदेशाः कदलीस्तंगनिनसंहितसुकुमारपी वरोरुकाः, शशांकवदनाः, प्रमाणोपेतदिव्यगुणाढ्यमांसलविशाल जघनधारिण्यः, स्निग्धकांतसुविभक्तश्लक्ष्णरोमराजयः, प्रदक्षिणावर्त शंखवत्तरंगरंगभंगुरनानिमंडलाः, प्रशस्तलक्षणोपेत कुदिसंगतपार्श्वाः, कनक कलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः, Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy