________________
प्रश्न- श्लोकचतुष्टयं कथं नैव कथयनि? न-फंकारारावसारेत्यादितो देहि मे देवि सारमित्यंतं यावत्पाचिंता- दिकादिषु त्रिषु प्रतिक्रमणेषु नचैस्तरस्वरेण शिष्यादिकैः समग्रैर्वक्तव्यमिति परंपरया दृश्यते, श्रूय.
ते चैतद्रहस्यं त्वयं-कश्विन्मिथ्यादृष्टिव्यंतरः साध्वादिकानुपद्रवं करिष्यामीति बुध्या वसतौ स्थितः ११४
प्रार, अत्रांतरे झंकारारावसारा इत्यादिकं महापुरुषप्रणीतमदारानुयोगं श्रावैरुचैःस्वरेण पठ्यमानं निशम्याकस्माद्भयत्रांतो हि स व्यंतरस्तस्मात्स्थानकाटिति नंष्ट्वान्यत्रावजत्तेन हेतुना प्रागुक्तप्रकारेण पठितव्यमिति वृक्षाः बमस्मदरूणामंतिके यथा मया श्रतं तथात्र निवेदितं.कंकारारावसारे त्यत्र जमरवृंदस्यारववर्णनमस्ति, तत्कर्षहेतुत्वादत्रैतावद्वक्तव्यं, नैव श्लोकचतुष्टयमिति १६.
प्र-कर्मऋमिषु पुरुषेन्यो यथा नार्यः किंचिन्यूनांगास्तथा युगलिकेषु किं स्त्रीपुरुषो न्यूनाधिकांगौ वा तुल्यदेहौ? शास्त्रे तु पृथगविवदितत्वादिति, तथा युगलिकस्त्रीपुरुषो कीदृग्स्वरूपाविति सविस्तरं प्रसादनीयं, न-कर्मभूमियुगलिकेष्वपि पुरुषेन्यः किंचिदूनोनूयाः स्त्रियः स्युरित्युपदेशचिंतामणौ, तथा युगलिकपुरुषस्त्रीस्वरूपं चेदं-देवकुरूत्तरकुर्वादित्रिंशत्क्षेत्रलब्धजन्मानो युगलि| काः, तत्र तावत् षट्पंचाशदंतीपमनुष्याश्च कल्पतरुणवं सुखं झुंजते, तथाहि-अंतोपेषु ये म.
Jain Education International
For Private & Personal use only
www.jainelibrary.org