SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रश्न- गतो नियमः पाल्य एव धर्मार्थिना. प्रतिपन्नपंचमीचतुर्दशीरौहिण्यादितपोदिनेऽपि तिथ्यंतरब्रांत्याचिंता दिना सचित्तजलपानतांबूलादिणदणे कियद्ोजनादौ यदा तपोदिनं झातं तदनु मुखांतःस्थमपि न गिलति, किंतु तत्त्यक्त्वा प्रासुकवारिणा च मुखशुद्धिं कृत्वा तद्दिने तपोरीत्यैव तिष्टति, तद्दिने च भ्रांत्या यदि पूर्ण चुक्तस्तदा द्वितीयदिने दंडनिमित्तं तत्तपः कार्यः, समाप्तौ च तत्तपो वर्धमानं च कार्य, एवं चातिचार एव स्यान तु भंगः. तपोदिनझानादनु सिक्यादिमात्रगिलनेऽपिनंग एव स्यानरकादिहेतुः. दिनसंशये कटपाकल्पसंशये वा कटपग्रहणेऽपि भंगादिदोषः. तथा गाढमांधे जू. तादिदोषपारवश्येऽसमाधौ च यदि तत्तपः कर्तुं न शक्नोति, तदापि चतुर्थाकारोच्चारानैव नियमभंगः, एवं सर्वनियमेष्वपि परिन्नाव्यमिति प्रत्याख्यानवृत्ती, वा श्राविधिसूत्रवृत्त्यादावुक्तमस्ति, ४५. अत्रांतरे श्रीमहँगालदेशांतर्वर्तिमदावादनगरगतेन शाहिमराजाख्येन श्रावकेण कृतषटपंचाशत्प्रश्नास्तप्रतिवचांसि यथा-पादिकादिप्रतिक्रमणेषु गुरुभिः स्वाध्यायं कुर्वद्भिः 'संसारदावेत्यादि सपादत्रयीवृत्तकथनादनंतरं शिष्यवर्गसमन्वितैः संन्य मटिति 'ऊंकारारावसारेत्यादितो' 'देहि मे देवि सारं ' श्यंत यावञ्चैस्तरस्वरेण कथ्यते, इति च सर्वत्र दृश्यते, तस्य कस्तात्पर्यः ? तथे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy