SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रश्न-| रुपयातीति कर्मग्रंथवृत्ती. तत्वार्थनाष्ये तु धनवस्थितावस्थिताख्ययोरंत्योदयोरेवं स्वरूपमुक्तंचिंता. थनवस्थितं हीयते वर्धते च, वर्धते हीयते च, प्रतिपतति चोत्पद्यते चेति, अवस्थितं च यावति क्षेत्र उत्पन्नं नवति ततो न प्रतिपतत्याकेवलप्राप्तेरवतिष्टते, अानवदयाहा जात्यंतरस्थायि वा नवति लिंगवत्, यथा लिंगं पुरुषादिवेदमिह जन्मन्युपादाय जन्मांतरं याति जंतुस्तथावधिज्ञानमपीति भावः, ४४. प्र-केनचित् श्रावकेण पंचमीरौहिणीचतुर्दश्यादिषु मयावश्यमुपवासादितपः कर्तव्यं, वा स. चित्तजलतांबूलनदणाद्यपि मया न कर्तव्यमिति नियमः कृतो भवेत् , तदनु तपोदिनेऽपि तिथ्यंत रब्रांत्या तस्य नियमितवस्तुन्नदणे व्रतन्नंगो भवेद्दा न? तथा जूतादिदोषपारखश्ये तन्नियम पालयितुं स न शक्नोति, तदा तस्य नंगो न वा ? न—नियमानां सम्यक्परिझानपूर्वप्रतिपत्तौ भंगादिदोषो न स्यात् , नियमश्च विमर्शपूर्वकं तथा ग्राह्यो यथा स निर्वातुं शक्यते, सर्वेष्वपि च नियमेषु सहसाऽनानोगाद्याकारचतुष्कं चिंत्यते, तेनानाभोगादिना नियमितबहुवस्तुभदणेऽपि नंगो न स्यात् , किंत्वतिचारमातं. झात्वा वंशमात्रगदाणेऽपि व्रतत्नंग एव, नतु कर्मपारवश्येन, ज्ञात्वापि नं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy