________________
प्रश्न- 'सचित्तदवविगई ' तत्र धातुमयकीलिकांगुब्यादिकं विहाय यदन्यन्मुखे दिप्यते तत्सर्व द्रव्यमध्ये - गणनीयमित्युच्यते चेत्तर्हि विकृतिसचित्तयोरव किं प्रयोजनं ? मुखे प्रदिप्यमाणं तदपि द्रव्यांतर्भ
वेत्तदा चतुर्दशनियमगणना कथं भवति ? तथैकधान्यनिष्पन्नानि पोलिकास्थूलरोट्टककणिकादीनि किमेकडव्येंतर्भवंति वा पृथगिति ? न-चतुर्दशनियमव्याख्या श्राविधिसूत्रवृत्त्यादावि दृश्यते, तथाहि-सचित्तविकृतिवर्ज यन्मुखे दिप्यते तत्सर्व ऽव्यमुच्यते, दिपारोट्टिकानिर्विकृतिकमोदकलपनश्रीगुडपर्पटिकाचूरिमकरंबदैरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामांतराद्यापत्तेरेकैकमेव द्रव्यं, एकधान्यनिष्पन्नान्यपि पोलिकास्थूलरोट्टकममकखाखरकमूघरीढोकलथूलीबाटकणिकादीनि पृ. थक्पृथकनामास्वादनत्वेन पृथक् पृथक् द्रव्याणि, फलाफलिकादौ तु नामैक्येऽपि निन्ननिन्नास्वादव्यक्ते परिणामांतरानावाच्च बहुऽव्यत्वं, अन्यथा वा विवदासंप्रदायादिवशाद् द्रव्याणि गणनीयानी. ति, ४३. प्र–अनुगाम्यननुगामी वर्धमानो हीयमानः प्रतिपात्यप्रतिपातीत्यवधिः पविधो भवेत् , तत्र हीयमानप्रतिपातिनोश्चावधिनेदयोरन्योन्यं कः प्रतिविशेषार्थः? न-हीयमानप्रतिपात्यवधिझा| नयोश्चायं विशेषः-निर्मूलं विधाय यात्येकहेलया तत्प्रतिपाति, दीयमानं तु मूलभूमि शनैः शनैः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org