________________
प्रश्न
प्रथा जिनेंद्रा अवधिज्ञानयुता मातुरुदरेषूत्पद्यते तथान्येऽप्यर्हव्यतिरिक्ता जीवाः प्रागवचिंता - धिज्ञानयुता मनुष्येष्ववतरंति न वा ? उ- अन्येषामप्यव्यतिरिक्तजीवानां केषांचित्प्रायोऽवधियुतानामल मनुष्यत्वेऽवतरणं दृश्यते, यथा श्रीशांतिनाथजीवोऽष्टमे नवे वज्रायुधनामा चक्रवर्ती, स ११० चावधिज्ञानसहितोऽनृदिति तच्चरित्राद्यवलोकनेन नैवाल कश्चित्संशय इति, ४१. प्र -दीदा ग्रहणादनंतरस्मिन्नेव वर्षे गुर्वाज्ञया स्थूलः कोशा वेश्यागृहे चतुर्मासीं स्थित इति रूढ्या ज्ञायते, तथैव परिशिष्टपर्वादिग्रंथेष्वपि विशेषार्थो नैव दृश्यते, तेन यदि तस्मिन्नेव वर्षे तस्य चतुर्मासकमुच्य ते तदा वदति श्रुतदीनस्य च वेश्यागृहे तस्य गुरुनिश्चतुर्मासकरणार्थे कथमनुज्ञा दत्ता ? - श्री स्थूल नर्षिणा यस्मिन्नन्दे दीक्षा गृहीता तस्मिन्नेव वर्षे स कोशागृहे नैव गतः यतः श्रु तदीनस्यैका कित्वविहारोऽपि गणधारिणा सूत्रे निषिधोऽस्ति ततश्चागमविदारित्वमंतरेण वेश्यागृहे वर्षावस्थित्वां नैव ददति, अनेन ज्ञायते यत स्थूलभद्रर्षिः कालांतरे तत्र गतः, परं नैव तस्मिन्नेवादे तथास्य चरित्रे गौतम कुलकबृहद्वृत्तौ च कियद्भिर्वर्षैरिति प्रयोगो लिखितोऽस्ति तदनुसारेण दीक्षाग्रहणवर्षादनंतरं गतैः कियद्भिर्वर्षैरिति ज्ञेयं, ४२. प्र – चतुर्दशनियमगणनायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org