SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रश्न- ययुतैर्दादशवतानां श्राभंगकानां सर्वाग्रमित्युक्तं-तेरसकोडीसयाई । चुलसीइ जुयाई वारसय- | चिंता लका ॥ सत्तासी सहस्सा । उन्निसया तह दुरग्गा य ॥ १ ॥ श्यत्र त्रिविधेनेति नेदः कयं नैव योजितः ? न-गृहिणा स्वयं पुत्रादिभिः प्राक्प्रारब्धप्रारंनादावनुमतेनिषेधुमशक्यत्वात् , यत्पुनः प्राप्त्यादौ त्रिविधं विविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणस्तविशेषविषयं, तथाहि-यः खलु प्रवत्रजिषुरेव पुत्रादिसंततिपालनाय विलंबमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयं रमणादिगत मत्स्यमांसादि नृक्षेत्राबहिः स्थूल हिंसादिकं वा कचिदवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधं त्रि. विधेन करोतीत्यल्पविषयत्वादन न विवदितं, महानाष्येऽप्युक्तं-केश जणंति गिहिणो । तिविहं तिविहेण नबि संवरणं ॥ तं न जनं निहि। पन्नत्तीए विसेसेणं ॥१॥ पत्तासंततिनिमित्तमेक्कारसिं पवणस्स जंपंति ॥ केश गिहिणो दिका निमुहस्स तिविहंदि तिविहंपि ॥॥ जय किंचिदप्पगंधण-मप्पप्पं वा विसेसियं वचं ॥ पञ्चके जनदोसो। सयंजुरमणादिमबच ॥ ३ ॥ अपनश्रणंति थप्रयोजनं काकमांसादि, अप्पप्पंति अप्राप्यं नृक्षेत्राहितिदंतचित्रकचर्मादिकं वि| विष्टमिति श्राविधिवृत्तौ ४० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy