SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रश्न | षु ज्ञानदर्शनात्मको धर्मोऽस्ति, तेन न काचिद्दिप्रतिपत्तिः, यथा पाशान्विते वस्त्रे रक्तादिरंगः स्याचिंता - तथा निश्चयात्मकेन धर्मेण व्यवहारः स्यादित्युपचरितोऽन्यथा त्वभेदरूपत्वात् तथाप्याचरितव्यो व्यवहारो निश्चयासन्नकृदेतत्, तेन चोलवद् ज्ञेयः, चोलजो मंजिष्टासंनवो रागः, स च निराधारो १० न संवति, सामान्यतो ग्रहणेऽपि मंजिष्टारक्तं वस्त्रं मंजिष्टया कृमिरागेण वा रक्तं डुकूलमेव वा गृह्यते, यथा बहुघऽपि रक्तमेव, स्फाटितत्रोटिनशीर्णजीर्णाद्यवस्थास्वपि स्वरंगापरित्यागात्, त दूधर्षचूर्णाद्यपि रक्तमेव, तथा केचिजीवाः प्रतिपन्नपरिणता स्थिमज्जाधर्मरंगाः क्रियानुष्टाना दिसर्वध र्मकर्मसु धौरेयतां दधानाः पूर्वोक्तसामग्र्यजावादिकारणकलापोपनिपातेऽपि धर्मरंगमत्यजेः स्वपरपदादिषु धर्मगुणैर्दीप्यमाना एव शोनंते, शासनं च प्रासयंति, प्रायः सप्ताष्टादिवैर्मुक्तिगामिनः स्युः, ते च निश्चयश्राद्याः, यतः - सामग्भिावेवि हु । वसणेवि सुहेवि तह कुसंगेवि ॥ जस्स न हाय धम्मो । निनं जाण तं सङ्कं ॥ १ ॥ यथाणंदा दिवद स्थिम कानुरागरक्तधर्माणश्रेयलं प्रसंगेन ३०. प्र - एक चिकत्रिकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभंग योजितैरुत्तरगुणाविरतरूपने दह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy