________________
प्रश्न- इत्येतासु गाथासु कांचनोत्पत्तिर्वा पादलेपौषध्यानायाः संतीति केचित् , तेनात्रैतमायासु के चाना. याः संति ? तथा चैतासां विवरणं पदार्थों का वर्णानुयोगैः सविस्तरेण कथं क्रियते? न यस्य
चेयमाद्या गाथा-' गाहा जुश्रलेण' अस्य चातीवलघीयस्त्वेऽपि स्तवत्वमव्याहतमेव, आगमे प. द्यचतुष्टयादारज्य यावदष्टोत्तरपद्यशतं स्तवेषु पद्यसंख्यानिधानात्, अथ गायार्थः श्रीजिनप्रनसूरिजि. दर्शितमार्गहारैरत्र प्रदर्श्यते
अस्य स्तवस्य गाथाचतुष्टयात्मकत्वेऽपि प्रथमचरमगाथयोर्यथासंख्यं स्तवनानिगमनरूपत्वेनाविवदाणादसमवायस्तेन कृत्वेति गाथार्थः. अथ जगवतो लोचनचंक्रमितमुखानि वर्णयितुमाह-सु. कु० २, न चयंति. ३, व्याख्या–वीरत्ति बुप्तषष्टिविक्तिकं पदं, प्राकृतत्वावीरस्य वर्धमानस्वामिनः संबंधिनां लोचनचंक्रमितमुखानां, लोचने च नेत्रे, चंक्रमितं च चंक्रमणं पादविहरणात्मिका गति. रित्यर्थः, मुखं च वदनं, श्त लोचनचंक्रमितमुखानीति इंदः, तेषां लोचनचंक्रमितमुखाना, लीला शोनां सादृश्यमिति यावत् , हातुं गंतुं प्राप्तुं न चयंति न शक्नुवंति ‘शकेश्चयचतीरपारा' इति सिघ्हैमप्राकृतलदाणत्वात् , हातुमिति नहांके गतावित्यस्य धातोः प्रयोगः, जे इति पादपूरणे, जे |
Jain Education International
For Private & Personal use only
www.jainelibrary.org