________________
प्रश्न- | राः पादपूरणे इति वचनात् के तलोचनचत्र मितमुखानां लीलां दातुं न शक्नुवंतीत्याह —— पंकचिंतायगयंदचंदत्ति' पंकजं च कमलं, गजेंद्रश्च महागजः, चंद्रश्चंद्रमाः, पंकजगजेंद्रचंद्रमसः, पत्र यथासंख्यमलंकारसूत्र, पंकजं तावद्भगवल्लोचनयोलीलां गंतुमशक्तं, तस्मादप्यतिरामणीयकोपेतत्वात्तयोः, 90 गजेंऽच जगवच्चक्रमितलीलां गंतुं नालंनूष्णुः, गजेंद्रगतितोऽनंत गुणप्रकर्षशा खित्वा गवरुतेः, चंद्रस्तु भगवन्मुखस्य लीलां गंतुमक्षमः, तस्मादप्यैकांतिकात्यंतिकगुणातिशयोपपन्नत्वाद्भगवद्ददनस्य. अथ ते पंकजादयो यथाक्रमं किंविशिष्टाः ? सुकुमारधीरसौम्याः सुकुमारच धीरच सौम्यश्च सुकुमारधीरसौम्याः, तत्र सुकुमारं कोमलं, पंकजं हि प्रकृत्या मृडलं जवति, धीरो निष्प्रकंपः शौंडीर्यगुणसंपन्नत्वा गजेंद्रश्च शूरो भवति, तथा सौम्यो नेवाहादकारी, चंडो दि स्वजावतस्तापनिर्वापणप्रवणत्वात् सौम्यो जवति. पुनः कथं नृतास्ते ? रक्तकृष्णपांडुराः, तत्समासः सुकर एव तव रक्तं शोणव, पंकजं हि कुमुदोत्पलादिविशेषनिर्देशं विनाशकं समये रक्तमेव वर्ण्यते, कृष्णः श्यामलवर्णों नागेंद्र हि प्रायेण कृष्णवर्णः स्यात्, चंद्रस्तु पांऊरः तव विर्भवति, पुनः कीदृशास्त्रयोऽपि ? 'सि. रिनिकेयत्ति श्रीलक्ष्मी देवता तस्या निकेतना निवासाः, लक्ष्मीहि पंकजे गजेंद्रे चंडे च वसतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org