SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रश्न- जगति रूढिः, तथा च लक्ष्मीस्तवः- गजे शंखे मघौ ग्ने । चंडे पद्मे जिनालये ॥ मौक्तिके विडमे स्वर्णे । या नित्या परमेश्वरी ॥ १॥ पुनः किं स्वरूपास्ते? 'सीयंकुसगहन्नीरू' इति, शीतं चांकुशश्च ग्रहश्च शीतांकुशग्रहास्ते न्यो नीवः कातराः, तथाहि-पंकजं शीतभीरुभवति, तुषारेण हि पंकजं दह्यते. गजेंद्रश्चांकुशतो नीरुभवति, चंद्रस्तु ग्रहात्सामर्थ्याजहुतः, पुनः किंप्रकारास्ते ? 'जलथलनहमंडणत्ति' जलं च स्थलं च ननश्च जलस्थलनभांसि, तानि मंडयंत्यलंकुर्वतीत्येवंशीला जलस्थलनभोमंमनाः, तत्र जल मंडनं पंकजं, स्थलमंडनं गजेंद्रः, नन अाकाशं तन्ममनं चंडः, तिन्नित्ति ' त्रयस्त्रिसंख्या वस्तुवि. शेषाः. 'सुरहिमत्त डिपुन्ना' इति, तत्र पंकजं सुरनि सुगंधि भवति, गजेंद्रश्च मत्त नन्मदिषाभवति, चंद्रश्च प्रतिपूर्णः संपूर्णमंडलः, तस्यैव हि मुखेनौपम्यं युज्यते, ग्रहनीरुचं चापि तस्यैवोपपद्यते. एवंप्रकारैनैसर्गिकोपाधिकगुणैर्विशिष्टास्त्रयः पंकजगजेंऽचंद्राः श्रीवीरस्य यथासंख्यं लोचनचंक्र. मितमुखानां लीलामधिगंतुं नेश्वरा शति गाथाद्दयार्थः. अथ चतुर्थगाथया स्तुति निगमयन प्रणिधानमाह-एवं पूर्वोक्तप्रकारेण वीरविर्जिना रागादिजेतृत्वात्सामान्यकेवलिनस्तेष्विंद्रश्चतुस्त्रिंशद Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy