SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रश्न- तिशयादिसमृधिलक्षणपरमैश्वर्यानुनवनाजिनेंद्रस्तीर्थकरः, वीरश्चासौ जिनेंद्रश्च वीरजिनेंद्रः. अप्सरोनिता गणसंस्तुतः, अप्सरसो देवांगना गणयंति जोगाईत्वाबहुमन्यंते, इत्यप्सरोगणा देवास्ते च संघश्व तुर्विधः श्रमणसंघस्तान्यामेव स्तुतो वर्णितः, स्तवकर्तुरपि संघांतर्गतत्वान्मया च संस्तुत इति गम्यते, नगवान-नैसर्गस्य समयस्य । रूपस्याथ यशःश्रियः ॥ धर्मस्याथ प्रयत्नस्य । षणां जगवतींगिता ।। १ ।। इति पविधभगसंयुक्तः, ___ पालित्तयमयमदिन ' इति. पालयंति रदंतीति पालिनः पालकास्तेषां त्रयं पालिलयं, तत्रो. लोकपाला इंद्राः, तिर्यग्लोकपालका नरेंदा व्यतरेंद्रा ज्योतिष्केंद्राश्च, अधोलोकपालाका नवनपतांडा इत्यनेन पालित्रयेण कर्ता, मदेन करणतेन हर्षेण, आमोदवन्मद श्यमरकोशवचनात् , हेर्पण कृत्वा महितः पूजितः, एवंविधो नगवान महावीरो दिशतु दयं सर्वचरितानां दारिद्यरोगजरादीनां. गाथायुगलेन मात्राचंदोविशेषरूपदयेन जिनं रागादिजेतारं त्रिशलांगजं चरमतीर्थकरं महावीरं स्तोष्ये वर्णयिष्यामि, कीदृशं ? मदमोहविवर्जितं, मदिरापानजनितो विकारविशेषो मदः दीव. | ता मद श्व मदः पारवश्यहेतुत्वात् , मदश्वासौ मोहश्व मोहनीयकर्म च मदमोहः, जह मद्यपाण Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy