SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रश्न- मूढो । लोए पुरिसो परवसे हो ॥ तह मोहेण विमूढो । जीवोवि परवसे हो ॥ १ ॥ इति व - चनात् , तेन विवर्जितं विशेषेणापुनरुबानतया वर्जितं परित्यक्तं, मदशब्दस्याहंकारवाचित्वे व्या"| ख्यायमानेन जितकषायमित्यनेन सह पौनरुक्त्यं स्यात्, तथा जितकषायं निर्जितक्रोधमानमाया ७१ लोग्नं, कषायाणां मोहांतर्गतत्वेऽपि पृथगुपादानं संसारकारणेषु प्राधान्यख्यापनार्थ, तथा त्रिसंघाते. न सम्यग्दर्शनझानचारित्रलदणरत्नत्रयमेलकेन साधकतमेन तीर्णसंगं तीर्णो निस्तीर्णः संगः क. मणः कर्मसंबंधलदाणसंयोगो येन स तथा तं, अशरीरमित्यर्थः, अथवा त्रिसंघातेन स्तोष्ये इति योज्यं, तत्र त्रयाणां वक्ष्यमाणानां लोचनादीनां वर्णनीयवस्तूनां संघातः, तिसृणामौषधीनां रक्त ग्धिकासोमवल्लीबहुफलीनां संघातेन 'थोसामित्ति' खेदनमुखोद्घाटनजारणादित्रिविधं विधास्यामि. तत्र स्वेदनं गोमहिषीयजाखरमूः कांजिकसहितैर्दोलायंत्रेण, जारणं विडनिष्पादनेन गोरोचनास्फटिकीनवसारगंधकहरितालरसेंद्रसौनाग्यरूपौषधषट्चूर्णसमांशं अजापित्तके निक्षेप्य मासमेकं चुल्या जपरि धार्यः. श्वं विमं यंत्रनामीमुखमुद्घाट्यते, तच्चे कृष्णाभ्रमेकं पातं कृत्वा यवारनालमध्ये प्रहराष्टकं निदिप्य फोगकंदलै रिनालैर्वा सह वस्त्रे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy