SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रश्न- मव्ययं ॥ ७ ॥ तीर्थे नमिजिनस्यापि । कोटिरेका महात्मनां ॥ सिघास्तत्रानगाराणां । सुविशुः | गि क्रियावतां ॥ ॥ ॥ एवमन्येऽपि बहवः । सिधा ये तत्र साधवः ।। कालेन गबता तेऽत्र । ग्रंथे न कथिता मया ॥ १० ॥ येषां तीर्थकृतां तीर्थ । सिधा कोटिरनूनका ॥ तान्येव कथितान्यत्र । सेयं कोरिशिला ततः ॥ ११ ॥ चारणश्रमणैः सिद्धयदैर्देवासुरैस्तथा ॥ तद्भक्त्या वंद्यते नित्यं । तीर्थ कोटिशिलाभिधं ॥ १५ ॥ ति १७. प्र-श्ह लोके चतुर्दशरज्ज्वात्मके देहतो बहवो जीवा यदा जीवेभ्यो बहूनि शरीराणि ? न-लोके जीवेन्यो बहूनि शरीराणि वंति, प्रत्येकमेकस्य जीवस्य तैजसकामणाख्ये हे हे शरीरे नवत इति हेतुत्वादिति १७. प्र-श्रीपादलिप्तसूरिपादानां कृतिः श्रीवीरस्तुतियथा-गाहाजुप्रवेण जिणं। मयमोहविवझियजियकसायं ॥ थोसामि तिसंघाएणं । तिनसंगं महावीरं ॥ १ ॥ सुकुमालधीरसोमा । रत्तकसिणमुरा सिरिनिकेया ॥ सायंकुसगहनीस-जलथलनहमंमणा तिन्नि ॥२॥ न चयंति वीरलीलं। हानं जे सुरहि मत्तपमिपुन्ना ॥ पंकयगयंदचंदा | लोयणचंकमियमुहाणं ॥३॥ एवं वीरजिणिंदो। अबरगणसंघसंथुन जयवं ।। पालित्तयमयमहिन । दिसन खग्रं सबरियाणं ॥ ४ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy