SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रश्न- कोटिशिलेति यथार्थनामान्यथा वा? न-कोटिशिला शाश्वतीति न ज्ञायते, गंगासिंधुवैताब्यादिः । ति शाश्वतपदार्थानां मध्ये शास्त्रे तस्या श्रदर्शनात्, तथा सा मगधदेशमध्ये दशार्णपर्वतसमीपे चा स्तीति. तथा नराणां कोट्योत्पाट्यत्वेन न, श्रीशांतिजिनादिषट कजिनतीर्थगतानेकमुनिकोटीनां त७२ | त्र सिम्त्वेन कोटिशिलेति साभिधीयते, इति तीर्थकटपादी, तथा शांतिचरित्रे तु श्तोऽस्ति भरतक्षेत्रे । मध्यखंडे सुरार्चितं ॥ छवि ख्यातं कोटिशिला-निधानं तीर्थमुत्तमं ॥ ॥ १॥ विधायानशनं तत्र । बहुकेवलिसंयुतः ॥ चत्रायुधो गणधरः । पुण्यात्मा प्रययौ शिवं ॥२॥ तस्यां शिलायां कालेन । बह्वयः संयतिकोटयः ॥ सिघाश्चत्रायुधांहिन्यां । यका पूर्व पवित्रिता ॥३॥ सिके गणधरे तस्मिं-स्तीर्थे शांतिजिनेशितुः ॥ सिधास्तत्र महातीर्थे–ऽसंख्याता यतिकोटयः ।। ॥४॥ कुंथोरपि नगवत-स्तीर्थे तत्र शिलातले ॥ साधूनां कोटयः सिघाः । संख्याता गततापकाः ॥ ५॥ अरस्य स्वामिनस्तीर्थे । साधुद्दादशकोटयः॥ अष्टप्रकारकर्माणि । दपयित्वा शिवं ग ताः ॥ ६ ॥ तीर्थ मल्लिजिनेऽस्य । केवलझानधारिणः ॥ षमत कोटयः प्राप्ता । निर्वाणं व्रतशालिनः ॥ ७॥ मुनिसुव्रतनाथस्य । तीर्थ तीर्थेऽत्र विश्रुते ॥ साधूनां कोटयस्तिस्रः । संप्राप्ताः पद. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy