SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रश्न- चारांगसूत्रवृत्तौ १४. चिंता प्र-एकस्मिन् नवे दयवारमुत्कर्षतश्वाहारकं करोति, नवमंडब्यां तु चतुराहारकं करोत्येतत्सत्यं, परं तुर्यवारमाहारकं येन कृतं तस्य कतिनवानंतरे सिधिः? नु-येन चतुर्दशपूर्विणा तुर्यवार१४ माहारकं कृतं तस्य तद्भवे मुक्तिपदप्राप्तिः स्यात्, नैव तस्य भवव्रमणमिति. तयैवाह प्रज्ञापनावृत्ति कारः-श्ह यश्चतुर्थवेलमाहारकं करोति स नियमात्तनवे मुक्तिमासादयति, न गत्यंतरमिति १५. प्र—पंचस्थावराणां निश्रया प्रत्येकमसंख्येयाः. किमुक्तं नवति ? यत्रैको बादरः पर्याप्तः पृथिवीकायिकस्तन्निश्रया असंख्येयाश्चापर्याप्तकाः समुत्पद्यते, एवम कायादिष्वपि भावनीयमित्युक्त वात् प्रज्ञा पनायामष्टनवत्यल्पवहत्वव्याख्यायां, स्थूलतः पर्याप्तकपृथिव्यादेपर्याप्तकाश्चाधिकाः कथिताः संति.त. सत्यं, परं सूक्ष्मनिगोदेच्यो वा सूदमपृथिव्यादेरपर्याप्तकजीवेन्योऽपि पर्याप्तकाः समधिकाः कथं निरूपिताः संति? न—सूदमांगिषु स्वस्वजातिष्वपर्याप्तकेभ्योऽसंख्यगुणाः पर्याप्तकाः स्युः, कयमे कैकापर्याप्तकाः समुत्पद्यते ? यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युरिति १६. प्र—या. सुदेवोत्पाटिना कोटिशिला शाश्वत्यशाश्वती वा ? सा च कुत्र वर्तते? तथा नराणां कोट्योत्पाट्या | Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy