SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रश्न- उद्मस्थगुणस्थानं यावद्भवंति ? वा सयोगिषयोगिकेवलिनामपि भवंति ? न-नवगुणस्थानं याव सर्वेऽपि परिषहाः स्युः, सूक्ष्मसंपरायोपशांतमोहदीणमोहउद्मस्थगुणस्थानकेषु अज्ञानालानकुत्तदसि तोष्णदंशचर्याशय्याबंधरोगतृणस्पर्शमललदणाश्चतुर्दशपरिषहाः स्युः, त्रयोदशचतुर्दशगुणस्थानयोरेकादश वेदनीयजाः परिषहाः संनवंतीति ११. प्र–एकजीवस्यैकस्मिन् नवे नत्कर्षतो द्वाविंशतिपरिषहाः संनवंति न वा? न-एकजीवस्यैकस्मिन् नवे उत्कृष्टतश्चैकोनविंशतिर्वा विंशतिः परिषदा जवंति, न चैककाले दाविंशतिरिति १५. प्रतयेते हाविंशतिपरिषहाः किं मनोयोगोद्भवा यद्दा वचोयोगोनवा वा काययोगजा ? न-मनोयोगजाः परिषहाः पंच, यया दुधातृषास्त्रीसम्यक्त्वारति. लक्षणाः, तथा च वचोयोगोवाः षट् , यथा याचनाक्रोशसत्कारालाप्राज्ञानपरिषहाः, काययो. गजा एकादश, यथा शीतोष्णदंशमशकचर्याशय्याचेलमलरोगनैषेधिकीवधतृणस्पर्शलदाणाः स्युरिति १३. प्र तथा शीतपरिषहे कतिविधाः परिषहाः, तथैवोष्णपरिषहे कतिविधाः परिषहाश्वावतरंति? न-स्त्रीयरतिपरिषही शीतपरिषहेऽवतरंति, शेषाः कुत्तुदशीतोष्णादयो विंशतिपरिषदा नष्णपरिषहेऽवतरंति, यत्रानुकूलतया शीतपरिषहः प्रतिकूलत्वेनोष्णपरिषहश्चेति शीलांगसूरिधिविरचितायामा. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy