SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रश्न- हर्तेन प्रत्येकमिति सर्वत्र दृश्यते, परमत्रांतर्मुहूर्त तु नवसमयादारन्य समयोन विघटिकां यावत्कृष्टं | । निगदितं, तेनालांतर्मुहूर्त किं नवसामयिकं वा संख्यसामयिकं वा असंख्यसामयिकोत्पन्नं गृह्यते ? तथा वैक्रियाहारकयोरुत्पत्तिकालेऽपि औदारिकवद् ज्ञेयाः पर्याप्तयोऽन्यथा वा? न-औदारिकोत्यत्तावादावाहारपर्याप्तिस्त्वेकसमयेन समाप्येत, शेषा असंख्यसमयप्रमाणांतर्मुहूर्तेनेति. तथा वैक्रियाहारकवतामयं क्रमः-एका शरीरपर्याप्तिरंतर्मुहूर्ततो जायते, शेषास्त्वेकैकसमयवृक्ष्या समाप्यंते, तथोक्तं श्रीप्रवचनसारोछारे द्वात्रिंशदधिकदिशतमद्वारे-वैक्रियाहारकशरीरिणां त्वाहारेंद्रियश्वासोश्वा सन्नाषामनःपयोप्तयः पंचाप्ये कैकेन समयेनैव समाप्यते, शरीरपर्याप्तिः पुनरंतर्मुहूर्तेनेनि ७. प्रहाविंशतिपरिषहमध्ये झानावरणादिकेष्वष्टसु कर्मसु के के समवतरंति ? -सर्वपि परिषहाः कमजाः संजाव्यंते, यथा दर्शनमोहे सम्यक्त्वपरिषहः, झानावरणकर्मणि प्रशाझाने, अंतरायकर्मण्यलाभपरिषदः, चारित्रमोहे आक्रोशारतिस्त्री नैषेधिकीयाचाचेलसत्कारलदाणाः सप्त परिषहाः स्युः, शेपाः श्रुत्तसितोष्णदंशचर्याशय्यावधरोगतृणस्पर्शमलालदाणास्त्वेकादश परिषहा वेदनीये नवंति १०. | प्र-अयैते दाविंशतिपरिषहाः कस्मिन् गुणस्थानके समवतरंति ? श्दमुक्तं जवति–एते परिषहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy