SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ चिंता. प्रश्न-| पयोधय औदारिकांतरमुत्कृष्टं भवेदिति यत्कथितं, परं तदेवनारकाणां त्रयस्त्रिंशत्सागरादधिकायुषां दाणमपि न संजवंति, तेनालांतरं कथं मिलति? -नत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अंतर्मुहर्तान्यधिकानि, तानि चैवं-यथा कश्चिचारित्रिको वैक्रियं शरीरं कृत्वांतर्मुहूर्त जीवितं जीवित्वा स्थितिदयादविग्रहेणानुत्तरसुरेषु जायते, इति जीवानिगमवृत्तिवचनादत्र न कश्चिद्दोषः 9. ____-दोकप्पकायसेवी । दोदोदोफरसरूवसदेहिं ॥ चनरो मणोणुवरिमा । अप्पवियारा अपंतसुहा ॥ १ ॥ इत्यत्रैतहाक्येन थानताद्यच्युतांतानां कायेन देवीमप्यस्पृशतां मनोविषयसेविनां मध्यात्कोऽपि कदाचित्प्रेमपाशनियंत्रितः पूर्वप्रेमनिबछहृदयो मानुषी कायेनोप तुज्यते न वा? नमनोविषयसेविनां देवीमप्यस्पृशतामानताद्यच्युतांतानां देवानां मध्यादपि प्रायशः कश्चित्सुर उपलयावधिज्ञानान्मानुष्यत्वे चोपचुक्ता पूर्ववल्लभां प्रेमपाशनियंत्रितश्वासन्नमृ युतया बुधिविपर्ययात्कर्मवैचित्र्याच कामानां मलिनत्वामाढातुरतयेहागत्य तामालिंग्य तदवाच्यप्रदेशके निजावाच्यं परिदिपतीत्याद्यदाराणि प्रज्ञापनकविंशतितमपदेऽर्थतस्तैजसस्यावगाहनाधिकारे सविस्तरमवलोक्यानि 0. प्र-हौदारिकशरीरिणामुत्पत्तिकाले चैकसमयेनाहारपर्याप्तिः समाप्येत, ततः पंचापि पर्याप्तयोंतर्मु | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy