SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रश्न- प्र–सम्यग्दृष्टेर्जीवस्यावधिझाने सामान्यावबोधकं दर्शनं यथा स्यात्तया मिथ्याग्विभंगदर्शचिंता नं भवेन वा ? यदि स्यात्तदा चोपयोगाः कथं निर्दिष्टाः ? न-अवधिशानिनामेवावधेरुपयोगे सा मान्यं यदवधिदर्शनं कथितमस्ति, परं नैव विनंगदर्शनमित्युक्तं, अयं नावार्यः प्रशसस्तीर्थकरगणधरैर्यथा सम्यग्दृगवधिझाने सामान्यावबोधक यथैतत्स्यात्तथैव विनंगेऽपि मिथ्यादृष्टीनां तद्भवेत्, अ. वधिदर्शनमनाकारत्वाविशेषात् विभंगदर्शनं नैव कथ्यते तदित्ययं सिघांताभिप्रायः. कार्मग्रंथिकास्त्वेवं व्याचदंते-यद्यपि साकारतरत्नेदेन पृथक्पृथग्विभंगावधिदर्शने स्तस्तथापि मिथ्यात्वस्वरूपव्यावृत्त्यैव सम्यग्वस्तुनिश्चयः, विनंगानाप्यनाकारत्वेनास्यावधिदर्शनात्ततोऽनेन दर्शनेन पृथग्विव. क्षितेन किं ? तत्कार्मग्रंथिकैरेतदस्य न पृथग्विवदितं, तथा चोक्तं-सुते अविनंगस य । परूवि. अं नहिसणं बहुसो ॥ कीस पुणो पडिसिहं । कम्मपगडोपगरणंमि ॥ १ ॥ श्यादि, अधिकं तु विशेषणवत्याः प्रझापनाष्टादशपदवृत्तितश्चावसेयं. तत्वार्थवृत्तिकृतापि विभंगझानेऽवधिदर्शनं नांगीकतं, तथा च तद्ग्रंथः-अवधिहगावरणदयोपशमादिशेषाग्रहणविमुखोऽवधिरवधिदर्शनमित्युच्यते नि | यमतस्तु तत्सम्यग्दृष्टिस्वामिकत्वमिति ६. प्र-एकजीवापेदया सिघांतेंतर्मुहूर्तान्यधिकास्त्रयस्त्रिंश. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy