SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रश्न- एषु चतुष्षु विमानेषु छिरुत्पन्नानां हि देवानां नृनवे सिविरिति, नक्तं च जीवानिगमवृत्ती-वि. जि. जयादिषु चतुष्षु वारदयं, सर्वार्थसिघमहाविमाने चैकवारं गमनसंगवः, तत ऊर्ध्व मनुष्यनवासा दनेन मुक्तिप्राप्तिरिति, योगशास्त्रवृत्तौ तु विजयादिषु चतुष्षु दिचरमा इत्युक्तं, तत्वार्थनाष्येऽपि वि. १५० | जयादिषु देवा हिचरमा नवंति, विचरमा इति शब्देन ततथ्युत्वा दिर्जनिताः सिध्यंति, एतट्टीकाप्येवं विचरमत्वं स्पष्टयति, ततो विजयादिभ्यश्युताः परमोत्कर्षण विर्जनित्वा मनुष्येषु सिधिमधिा. बंति, तथा पंचमकर्मग्रंथे-तिरिनरयतिजोयाणं । नरभवजुअमचनपल्लतेमहं ।। एतमायासूत्रवृत्त्यनुसारेण तु विमानेषु विजयादिषु दिर्गतोऽपि संसारे कतिचिद्भवान् भ्रमति, तथा प्रज्ञापनायां वैमानिकमंतरेणान्यगतिनिषेधितत्वेऽपि नरकतिर्यग्गतियोग्यमपि कर्म बनातीति दृश्यते, इति लोकप्रकाशेऽपि, विजयाविमाणे हिय-संखिऊनवान बोधवा ॥ इत्युक्तेन चतुर्विंशतिभवान्नातिकामं तीति वृध्वादः, एU. प्र तीर्थकराणां वार्षिकदानानंतरं लोकांतिकदेवागमनं जायते, अन्यथा वा? -श्रीकल्पसनेतिमतीर्थकदाधिकारे प्रथम लोकांतिकदेवागमनं, पश्चादार्षिकदानमिति क्रमो दृश्यते, झाताधर्मकथांगे तु श्रीमल्लिजिनाधिकारे प्रथमं सांवत्सरिकदानं, पश्चालोकांतिकागमनमिः | Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy