________________
प्रश्न- ति क्रमो दृश्यत इति, १००.
प्र-देवलोके शाश्वतीनां प्रतिमानां लोमहस्तकेन देवाः प्रमार्जनं विधाय ततस्ता नीरैः स्त्रपयंति, तत्ति तत्रोप्रलोके कुंवादिजंतवो नवेयुः? तथोवलोके श्रीमदर्हडिंबानां वस्त्रपूजासम११५ | ये देवा वस्त्रयुगलं परिधापयंति वा न? न-स्वर्गलोके यद्यपि कुंवादिजंतवो नैव नवेयुस्तथापि
सम्यग्दृष्टिदेवानां लोमहस्तकेन प्रमार्जनादियतनापूर्वि कैव जैनक्रिया नवति, प्राग्जवकृतप्रमार्जनपू. वकजिनप्रतिमापूजाद्यन्यासादत्रापि ते एवमेव सृजतीति, तथा देवा यथा चंदनेन प्रतिमानां पूजनं करोति तद्वत्ते तासां प्रतिमानां प्रत्येकं वस्त्रयोयुग्मं परिधापयंति विशेषार्थिना तु लोकप्रकाशराजप्रश्रीयादयो विलोकनीया, १०१. इति श्रीप्रश्नचिंतामणावुत्तरार्ध समाप्तं ॥ श्रीरस्तु ॥
अथ प्रशस्तिः-सुधर्मतो झानधरा मुनीशा । जगद्गुरुहीरमुनींऽकाद्याः॥ बहवो वरिह त. स्य पट्टे-ऽद्वैजयादिः किल सेनसूरिः ॥ १॥ विजयदेवमूरिः सुरदेवव-त्तपगणेऽधिकभाग्य निधिर्वनौ ॥ विजयसिंहमुनींद्रगणाधिप-स्तदनु वै जयते विजयप्रभः ॥ २॥ जयति वैजयरत्नमु. नीश्वर-स्तदनु सूविरो विजयदमा निधदयाख्यपटोद्भवसूरिराट् । विजयधर्मसुधर्मश्रुतोदधिः ॥ |
Jain Education International
For Private & Personal use only
www.jainelibrary.org