SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १६० प्रश्न- ॥ ३ ॥ तदनु पट्टपतिर्युपतिरिख । जिनमताश्रितगबविकाशकः ॥ विजयते खलु संप्रति ऋतते । त- | पगणेंद्रजिनेंसूरीश्वरः ॥ ४ ॥ तश्च श्वं श्रीविजयादिदेवगणभृत्तत्पट्टपूर्वाचले । सूर्यो वै विजयादिसिंहमुनिपस्तलिष्यरागोनितः ॥ सत्याख्यो विजयः कपूरविजयो बुट्यामराचार्यजित् । तं वंदे विबुधं दमाविजयमैश्वर्याद्युपेतं सतां ॥ ॥ ५॥ शुगविजय ति वै जयते भुवि । शुचिपयोदधिवद्यशसोज्ज्वलः ॥ श्रुतमहोदधिराप्तमते सुधी-विशद व्यजनोपकृतौ रतः ॥ ६ ॥ तदंतिषत् शुज्रशशांकमर्तिः । शुक्रियोपार्जितशुबकी. तिः ॥ संवेगरंगे शुल्लमन्नावो। चूयात श्रिये नः शनवैजयाख्यः ॥७॥ शिष्यवीरविजयाह्वयेन वै। तद्गुरुनमकजार्चनोहित-बुधिनागमसमुजरत्नव-सुधृतोऽयमशगम हेतवे ॥ ७॥ वसुरसनागेउमिते (१७५७) । वर्षे हर्षेण राजनगरे च ॥ राधोज्ज्वलसप्तम्यां । ग्रंथः पूर्णोऽयमजनिष्ट । ॥ ॥ यदव वर्तते ग्रंथे । नत्सूत्रं तदिचदणाः ॥ शोधयंतु प्रयत्नेन । परकार्यविधायिनः ॥१०॥ श्रीमद्यशोविजयवाचकपुंगवानां । शिष्यप्रशिष्यवर नत्तमवैजयाख्यः ॥ सडंगरंगविजयो भृगुकबसं. स्थ—स्तान्यां सुशोधित यथा कनकं कृशानौ ॥ ११ ॥ प्रश्नचिंतामणिनामा । ग्रंथोऽयं रचितो मया | Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy