SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रश्न- इति प्रश्नस्योत्तरमाह-दात्रिंशदिंद्राश्चात्र व्यंतराधिपाः स्वल्पर्धित्वेन नांगीकृता इति समवायांगे, एहवं शांतिचरित्रेऽपि प्रनोनिर्वाणसमये हात्रिंशदिंद्राः कथिताः, यथा विनोरूर्ध्वस्थां दक्षिणां दंष्ट्रां सु धर्मेडो जग्राह, तदधः स्थितां चमरेंऽः, तथोर्ध्वाधोगते वामदंष्ट्रे ईशानेंद्रो बलींद्रश्च जगृहतुः, शे. पाष्टाविंशतितास्तत्संख्यैः शेषवासवैर्जगृहिरे, इत्यत्राप्येवमेव परिभाव्यमिति ६. तथा सम्यग्दृष्टिदेवा एकस्मिन् समये कतिविधाश्चोत्कर्षतच्यवंते ? इति प्रश्नस्योत्तरमाह-सम्यग्दृष्टिदेवा नत्कर्षत एकस्मिन् समये तु संख्याताथ्यवंते, मनुष्यगर्नजेषू-पादकत्वादिति . तथा स्त्री केवलिसमुद्घातं करोति न वा ? इति, तथा सर्वे केवलिसमुद्घातं कुर्वति न वा, तथोच्यतेऽत्र कैश्चित् शेपे परमासजीविते जिनः समुद्घातं कुर्यादिति सत्यमुत नेति प्रश्नोत्तरमाह अत्र स्त्री पुरुषकेवलिवत्केवलिसमुद्घातं करोतीति प्रझापनातृतीयपदे, अकृत्वापि समुद्घातमनंता निर्वृता जिनाः ॥ अवाप्यापि समुद्घात–मनंता निर्वृता जिनाः ॥ १ ॥ यस्यायुषोऽतिरितानि । कर्माणि सर्ववेदिनः ॥ वेद्याख्यनामगोत्राणि । समुद्घातं करोति सः ॥२॥ अत्रायं विशेषः–यः षएमासाधिकायुष्को । लगते केवलोमं ॥ करोत्यसौ समुद्घात-मन्ये कुर्वति वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy