SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 9 प्रश्न- नवा ॥ २ ॥ इति, गुणस्थानक्रमारोहे - उम्मासान सेसे । उप्पन्नं जेसिं केवलं नाणं ॥ तेनचिंता यमा समुग्धाया । सेसामुग्धाय नयणिका ॥ १ ॥ इति यस्य वृत्तौ - - छात्र शेषे शेषत्वं पाएमा - सादधिकं ज्ञेयं, तथा — अंतर्मुहूर्तशेषायुः । समुद्घातं ततो ब्रजेत् ॥ इत्युपपातिकसूत्रवृत्तौ कैश्विपुनरित्युच्यते यत् शेषषएमासजीवितो जिनः कुर्यात्समुद्घातं तदसत्यं तथा सति — प्रातिदारिकपीठादे - रादानमपि संगवेत् ॥ श्रुते तु केवलं प्रोक्तं । तत्प्रत्यर्पणमेव हि ॥ १ ॥ इति लोकप्रका तथा लोकांतिकानंतरनवे एव सिद्धगामिन इति स्थानांगवृत्तौ तथैव — श्रीब्रह्मलो के प्रतरे तृतीये । लोकांतिकास्तव वसंति देवाः ॥ एकावताराः परमायुरष्टौ । भवंति तेषामपि सा॥ १ ॥ इतिश्रेणिकचरित्रे, तत्वार्थटीकायामप्येवमेव, तथा सुबोधिकायामध्ये कावतारिणो लोकांतिकाः, तर्हि वाच्यमानायां मार्गणायां गतिहारे तिर्यक्षूपपातः कथमिति प्रश्नोत्तरमाद-न चात्रैकावतारिक नियमः, यदुक्तं प्रवचनसारोकारवृत्तौ लोकांतिका ब्रह्मवासिनो देवा नवान् कुर्वेति, ततः सिद्ध्यंति, तथैवं लब्धिस्तोत्रेऽपि - सब चुपा वकय - श्राहारगुवसमजिण गहराई ॥ नियमेण तष्ववसिवा । सत्तघ्नवेहिं लोगंता ॥ १ ॥ इत्येवं मतांतरत्वेन न कश्चिद्विरोधः, इति नव 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy