SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रश्न- मप्रश्नोत्तरं ए. जूंनका देवा इत्यत्र जुनकशब्दस्य कोऽर्थः? इति प्रश्नोत्तरमाह-जूंनंते खबंदः | ति. चारितया चेष्टते ये ते जूंनका उच्यते १०. तथा साधवः परिधानवस्त्रस्य चोलपट्टेत्यभिधानं कथ. यंति तत्र कः शब्दार्थः? अस्योत्तरमाह-चोलस्य नरचिह्नस्याबादनाय पढें वस्त्रमिति ११. तथा पद्मासनस्था जिनेंडा देशनां कुर्वतीति पदे पदे दृश्यते, तत्र केचित्कथयति पादपीठे स्थापितक्रम| युग्मः सिंहासनोपविष्टः सन् देशनां ददाति नगवान् , तर्खेतदर्थे किं सत्यमिति प्रश्नस्योत्तरमाहजं पुण जणंति केश । पनमासणं जिणस्सरूवमेयं तु ॥ जणववहारो एमो । परमडो एरिसो एब ॥ १ ॥ सिंहासणे निसमो। पाए उविऊण पायपीटमि । करधरियजोगमुद्दो । जिगनाहो दे. सणं कुण॥ ॥ इति संघाचारनाष्यवचनात्सत्यमिति १२. प्र–दशविधचक्रवालसामाचारीत्यत्र चक्रवालशब्देन किमुच्यते ? न-अत्र हि चक्रवालशब्देन नित्यकर्माणीति १३. तथाद्यतनकाले नैव प्राप्यते दायिकमिति केचित, तेन पंचमारे दायिकसम्यक्त्वंप्राप्यते न वेति. न-इह दायिक विबिन्नमित्यदराणि कुत्रापिन दृष्टानि, ततः प्राप्यत ति १४. अधुना कुत्रापि क्षेत्रे युगप्रधानाः संति न वेति. न-अधुना न संति कुत्रापीति १५. तथा | Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy