SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 想 प्रश्न- पंचमारेऽवधिज्ञानं प्राप्यते न वेति प्रश्नोत्तरमाह-न चोक्तं कुत्रापीद ग्रंथे विछिन्नमिति, ततः प्रा चिंताप्यत इति १६ तथाद्यतनकालिनः साधवो गीतार्थमन्या इवं प्ररूपयंति मुग्धजनानामत्रे यद्ये मलिपिरिति साधवः कथ्यंते, न चापरे, इति स्वयमपि मलिनवस्त्राणि परिदधति तत्कि लांबराणां परिधानं मुनीनामयुक्तमिति प्रश्नस्योत्तरमाह - याचार्यगीतार्थानां तु मलिनवस्त्रपरि धानं न युक्तं, ग्लानस्यापि तथैवाजीर्णादिदोषसंभवात्, गीतार्थानां तु लोकनिंदादित्वान्न युक्तं मलिनत्वमिति प्रवचनसारोद्वारे ११ तथा वासुदेवाः प्रतिवासुदेवा बलदेवाश्च किमेकवर्णा वा पृथक्पृथक् ? पस्योत्तरमाद- वासुदेवप्रतिवासुदेवौ श्यामवर्णै, बलदेवो गौरवर्णश्चेति हेमचंद्रसूरिकृते शलाकाचरित्रे १८. तथा समवसरणे प्रायोजनभूमौ कुसुमवर्षणविषये कृपार्डीकृतचेतसः केचन कथयंति, ननु विकचकांतकुसुमप्रचय निचितायां समवसरणवि जीवदया रसिकांतःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते ? जीवविघातहेतुत्वात् अस्योत्तरमाद- केचित्तस्यंति यत्तानि कुसुमानि चित्तान्येव भवंति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति, तच्चायुक्तं यतो न तव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy