________________
५
प्रश्न - | श्रुतज्ञानं चतुर्विधसंघः प्रथमगणधरो वा, इत्येतत् त्रयः पदार्थाः संति तथा श्री जगवती सूत्रे – तिनं चिंतानं तिचं तियरे तिनं गो० परदा ताव नियमा तिबयरे, तिनं पुण चावणो संघोवि पढमं हरो वा इति, तेन दादशांगी गणभृत्संघादयः पदार्थाः, यथा तरोर्मूलनिसिंचनेन तृप्यंति तत्स्कंशाखादयस्तथा परमात्मनि नमस्कृते सति सर्वेऽपि ते नमस्कृताः स्युः, तथा - प्रसूतं ग धररचितं द्वादशांगं विशालं ' इत्यादिसत्पदार्थावलोकनेन संघाश्रितद्वादशांग श्रुतज्ञानाद्यर्थान संभावयामः, तत्वं तु श्रीसीमंधरो वेतीति. ( ३ ) तथा यवार्द्धतो विहरति तव सप्त नया न संति, ते च के ? इति प्रश्नस्योत्तरमाद- पतिवृष्टि १ रनावृष्टि २ – र्मूषकाः ३ शलभाः ४ शुकाः ९ ॥ स्वचक्रं ६ परचक्रं 9 च । सप्तैते इतयः स्मृताः ||१|| इत्युपदेशचिंतामणौ, तथा हेमसूखिचनादपीति. ४. तथा इंगितमरणं के स्वीकुर्वेति ? वा तव विविधचतुर्विधयोराहारयोर्मध्ये को नियमः ? इति प्रश्नस्योत्तरमाद-त्रिविधं चतुर्विधं वादारं यावजीवं व्युत्सृजतीति, प्रवचनसारोकारे पुनरिंगितमरणे चतुर्विधादारप्रत्याख्यानं, तचैगितमरणं जघन्यतोऽपि नवपूर्वविशारदस्य जवती त्याचा रांगाष्टमाध्ययनबृहद्वृत्तौ ९. तथा वासुपूज्यचरित्रे द्वाविंशत्सुरेंद्रैः सुरगिरौ त्रपितः प्रचरित्यत्र कस्तात्पर्यार्थः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org