SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रश्न- पिटकं तीर्थकरापेदया दृष्टव्यं, नमस्तीर्थायेति वचनात्तीर्थकरेणापि तन्नमस्करणादिति, पुनर्नमस्तीचिंता येति वचनादईदादीनामपि प्रवचनमेव नमस्करणीयं श्रुतझानं स्वपरानुग्राहकत्वात् , कुतोऽर्हदा दयोऽप्यस्मदादिग्निः प्रवचनोपदेशेनैव झायंते इति विशेषावश्यके, तथा तीर्थोजालीसूत्रे संघ इति, | परं प्रवचनसारोघारे संघशब्देन हादशांगं प्रतिपादितमस्ति, यथा तीर्यते संसारमनेनेति तीर्थ, य. थावस्थितजीवाजीवादिपदार्थसार्थप्ररूपकपरमपुरुषप्रणीतं प्रवचनं, तच्च बादशांगमिति, तथाहुः श्री. नद्रबाहुस्वामिपादाः___तप्पुचिया अरहया । पूश्यपूचा य विणयकम्मं च ॥ कयकिचोवि जह कहं । कइएण मए तहा तिह ॥ १॥ अस्य वृत्तौ तीर्थ श्रुतझानं तत्पूर्विकार्हतत्वात्तदन्यासप्राप्तेरिति. तथा लोकप्रकाशे त्वे-पादपीठन्यस्तपादः । कृततीर्थनमस्कृतिः ॥ तीर्थ नाम श्रुतझानं । यहा संघश्चतुर्विधः ॥१॥ श्राद्यो वा गणभृत्तेन । तीर्यते यनवांबुधिः ॥ यह तैतत्पूर्विका य–तथा पूजितपूजकः ॥२॥ लो. कोऽप्यर्हत्पूजितत्वात् । पूजयेत्तीर्थमादरात् ।। ततस्तीर्थ नमत्यर्हन् । कृतकृत्योऽपि वा यथा ॥ ३ ॥ धर्म कथयति स्वामी । तथा तीर्थ नमस्यति ॥ इति विशेषः. तथा प्रज्ञापनावृत्तावपि तीर्थशब्देन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy