________________
प्रश्न- पदस्थान्नमति स तद्भवे मुक्तिं यातीति निश्चितं गौतमकुलकबृहवृत्तौ, किंतु नलप्रिया तु सुरादि | विता
सान्निध्यात्तत्र गता, परं न स्वशक्त्येति न विरोधः. (१)
तथा दपकश्रेण्यंतर्वर्ती रामर्षिः सम्यग्दृष्टिनाच्युतेण कथमुपसर्गित इति प्रश्नस्योत्तरमाह-श्रन्यदा विहरन् कोटीशिलामध्यास्य रामर्षिः दपकश्रेणिमाश्रितः, तदा चावधिना तद् ज्ञात्वाच्युतेः प्राक स्नेहेनेति व्यचिंतयत् , यदयं दपकश्रेणिमाश्रितो मुक्तिं गमिष्यति, तस्मादनुकूलैरुपसगैरेनं दपकमहं दोज्यामि, यथायं रामः पुनरपि मम मित्रत्वेन सुरः स्यादित्यमुनोपसर्गितोऽसौ न तु धर्म देषेण, तथा चाह-अनुकूलरुपसर्गः । पकश्रेणिवर्तिनः ॥ उपद्रवं करोम्यस्य । यथा स्यान्मत्सुहृत्सुरः ॥ १ ॥ इति त्रिषष्टिशलाकाचरित्रे. (२) तथा व्याख्यानादौ जिनेंद्राः 'नमो तिबस्स ' ति पदं कथयति तत्तीर्थशब्देन केचित्संघमेव स्वीकुर्वति, तत्तेन शब्देन किमुच्यते इति प्रश्नोत्तरं-तीर्थशब्देन शुद्धं हादशांगरूपं कथ्यते इति सेनप्रश्ने, तथैव श्रीहरिभसूस्कृितावश्यकटीकानुसारेणापि तीर्थशब्देन शुद्धं द्वादशांगरूपं श्रुतझानं झायते, तथा प्रवचनसारोघारे तीर्थव चनं द्वादशांगं वा संघ युक्तमस्ति, तथा च ‘कयपवयणपणामो' इति प्रवचनं द्वादशांगं गणि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org