________________
पिता
प्रश्न- ॥ ५॥ श्रीशारदा शारदशर्वरीश–विनाविराज्युज्वलकायकांतिः ॥ ममोज्वलध्यानपथावतीर्णा ।।
वाणीमपूर्वी विमलां तनोतु ॥ ६ ॥ जैनागमाब्धौ वरपोततुल्याः । प्रश्नोत्तराणामिह संति ग्रंथाः ।। तथा त्विमां मे जडतां हि दृष्ट्वा । हास्यं विधेयं न च बुघिमद्भिः ॥ ७॥
अथ षोडशसतीनामंतर्वर्तित्वादादौ मांगल्यार्य ब्राह्मीसुंदरीदमयंतीप्रश्नस्य प्रत्युत्तरमाह-श्रय शंकापनोदाय शिष्यः पृबति. यया ब्राह्मीसंदयौं दे च कुमार्यो वा तान्यां पाणिग्रहणं कृतमस्ति ? केचिदाहर्नरतेन संदरी. इतरेण च ब्राह्मी परिणीता. तर्हि बाहबनेः कायोत्सर्गाते ताज्यां जातर्ग जात्त्वमुत्तरेत्युक्तं तत्कथमिति ? तथा नलप्रिया दमयंती प्राग्नवेऽष्टापदाधी चतुर्विंश यहां रत्नतिलकानि दत्वा तथा च तान नत्या प्रणम्य स्वमंदिरेऽगात्, शुन्नध्यानेन मृवा च नलवल्लभानू. त्तर्हि श्रूयते यद्यः कोऽपि मनुष्योऽष्टापदस्थ जिनान्नमति स तद्भवे मोदं यात्येतत्कथं मिलतीति प्रनोत्तरमाह-भरतेन सुंदरी बाहुबलिना ब्राह्मीत्येवं विपरीततया पाणिग्रहणं कृतमस्तीत्यावश्यकमलयगिरिवृत्ती, यच्च तान्यां व्रातर्गजाउत्तरेत्युक्तं तद् दान्यां समुदिताभ्यां कथनाहा संयमगृहीतत्वात | सर्वेऽपि ब्रातर इति. तथा दमयंत्यधिकारे यः कश्चिन्मानवः स्वशक्त्या तपोतलब्ध्या जिनानष्टा-
Jain Education International
For Private & Personal use only
www.jainelibrary.org