________________
प्रश्न
॥ श्रीजिनाय नमः ॥ चिंता
॥अथ श्रीप्रश्नचिंतामणिः प्रारभ्यते ॥
(कर्ता-श्रीवीरविजयजी) उपावी प्रसिध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पुष्टंदीवरपीवरातिजरो नोगीऽसंसेवितः । पुण्योदारगुणोऽनिशं विदलितासत्कर्मश्रेणिवजः ॥ श्रीशः श्रीमत्पुंमरीकनयनो देवीघसंसेवितः । श्रीपार्श्वः पुरुषोत्तमः स भवतां दद्यादमंदा मुदं ॥१॥ जोगी यदालोकनतोऽपि योगी । बनूव पातालपदे नियोगी॥ कल्याणकारी पुरितापहारी । दशा. वतारी वरदः स पार्श्वः ॥२॥ दशावतारो जुवनैकमलो । गोपांगनासेवितपादपद्मः ॥ श्रीपार्श्वनाथः पुरुषोत्तमोऽयं । ददातु नः सर्वसमीहितानि ॥३॥ इंर्नतं पार्श्वसुपर्वनाथं । शंखेश्वरांकं प्र. पिपत्य पार्श्व ॥ श्रीप्रश्नचिंतामणिनामधेयं । ग्रंथं प्रकुर्वे मतिवर्धनाय ॥ ४ ॥ मोहांधकारावृतलोच. नेन्यो । ज्ञानामृताख्यांजनदायकेभ्यः ॥ ममेष्टसिछितरुवारिदेन्यो । नमोऽस्तु वै श्रीशुग्नवैजयेन्यः
Jain Education International
For Private & Personal use only
www.jainelibrary.org