SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चिंता प्रश्न- नयितुं यदि न शक्नुयात्तदा स धार्तध्यानमुपैति संयमं कबुषितं करोति, संक्वेशवशादि दूरे नवति, तस्मिन्नेवावसरे क्षुधादितचेता यद्यसौ मरणमाप्नुयात्तदा वाणव्यंतरो नवेत् , तत्र चावधिना स्वकीयं पूर्व नवं ज्ञात्वा साध्वादिसकलसंघस्य कोपाकुल नपद्रवं तनोति, एवं च संघं स व्याकुलितं कबुषितं च विधाय धर्मतो दूरीकरोति, श्यनर्थोत्पत्तिहेतुत्वादमपरिणामानशनिकस्याशनं देय. मिति, प्रवचनसारोछारेऽप्येवमेव एए. प्र-संग्रहण्यां—वकार बीयसमए । परजविधानं नदय मे ॥ गतिचनवकासु | उगासमएसु परभवादारो ॥१॥ उगवकाशसमया । शउतिन्नि य अणादारा॥ इत्यत्रैकवत्रायां हितीयसमये परनविकायुरुदयमेतीति कथितं, प्रवचनसारोबारादि. के तु तत्रैकवक्रायां दो समयौ, तयोश्च नियमादाहारकः, तयाहि-आयसमये पूर्वशरीरमोदः, तस्मिंश्च समये तबरीरयोग्याः केचित्पुजला जीवयोग्या लोमाहारतः संबंधमायांति, औदारिकवैक्रियाहारकपुलादानादाहारकः, दिवत्रायां गतौ त्रयः समयास्तत्राद्ये अंत्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयास्ते चैव त्रसनाड्या बहिरधस्तननागादृर्ध्वमुपरितननागादधो वा जायमानो जंतुर्विदिशो दिशि दिशो विदिशि वा यदोत्पद्यते तदैकेन समयेन विदिशो दिशि या Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy