SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रश्न- रणं । मा गढियवयभंगो। मा जीयं खलियसीलस्स ॥ १ ॥ इतिवचनाद्रज्जुपाशेन विपनदणेन | चिंता वा जलानलप्रवेशेन मरणं वरं, परं व्रतनंगजीवितं न श्रेयसे, त्वया चानशनिना नूनमेतद् उर्ध्या नं कृतं, परमेतदविचारितं, यतो नरकादिःखाग्रे कियदेतत्क्षुछेदनीयजं जःखं, तान्यपि फुःखान्यने कानि प्राणिना बहुशः सोढानि, संप्रति तु त्वयात्मवशेनेदं चारित्रादिकष्टानुष्टानं सोढं महते फलाय भविष्यति गजसुकुमालवत्, इत्यादिवाक्यैर्यदि मन्यते निवर्तते चाशनाभिलाषात्तदा वरं, यदि नैव मन्यते तदाशनादिचतुष्कं समानीय तदने च समग्र ढौकयिचा पुनरपि माधुर्येण पूर्पोक्तवाक्यैरेव स प्रतिबोध्यः, यदि सिघांतवाक्यपीयूषास्वादतया वा गुरुलज्जया व्रतभंगभयादा स्थिरचित्तः सन्न शनात्सोऽपसरति तदा वरं, यदि दुधामसहिष्णतया नैवापसरति तदाशनादिकं यत्स मार्गयति तदवसरझैस्तस्मै दीयते, पुनस्तत्खेदाय यत्स्यात्तवाक्यं नैव कथ्यते. कृताहारेण तेन दुधोपशांसा यदि स्वयमेव पश्चात्तापं मेधावित्वागम्यते तदा वरं, श्यत्र शैली. ननु यदि नैवाशनादिकं दीयते तदा किं स्यादित्याह नमानशनी आहाराघलाने साधुमंडब्यां कोपमुपगचेत्, अशक्तशरीरत्वेन च सोऽशनादीना- | Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy