SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रश्न- ति, द्वितीयेन त्रसनामी प्रविशति, तृतीयेनोपर्यधो वा याति, चतुर्थेन बहिरुत्पद्यते. चिंता दिशो विदिशि यत्पद्येत्तदाये समये वसनामी प्रविशति, हितीये उपर्यधो वा याति, तृतीये बहिर्गबति, चतुर्थे विदिशि नत्पद्यते, असाद्यंतयोः प्राग्वदाहारको, मध्यमयोस्त्वनाहारकः. चतुर्व ६४ कायां पंचसमयास्ते च त्रसनाड्या बहिरेव विदिशो दिशि उत्पादे प्राग्वतावनीयाः, अत्राप्याद्यंतयोराहारकस्त्रिषु त्वनाहारकश्चेत्यत्र तावदेकवक्रायां दो समयावाहारको प्रोक्ती, तत्र वक्रगतौ कथमाहारकः स्यादिति, तथा तत्रैकमपि समयमनाहारकवागतिविना कथं वक्रगतिः कथ्यते ? तथा संग्रहण्यां कथमिव नोक्तं? न-एकवक्रायां द्वितीयसमये परनवायुरुदये वाहारं करोती यनपोर्न कश्चिदिरोधः, तथा एकवत्रायां कुत्रानाहारकत्वसंभवः? तेनैकवक्रायामाहारकत्वेनापि विग्रहगतिरुच्या ते, यत्र नयव्याख्यायां व्यवहारापेदया च भवेदाहारको जीवगतावेकवक्रायां समयहितयेऽपीति, निश्चयनयेन तु एकवक्रायां नाविनो नवस्य पूर्वसमये प्राग्वपुषा सह संबंधादाविनोंगस्यानास्था नाहतिः, द्वितीये दणे तु खं स्थानमप्याहरेत्तेनाद्योऽनाहारकोऽपरस्त्वाहारकः, श्वमतापि निश्चयन| यव्यवहारनययोरवतारणकत्वेन न कश्चित्संशयः संशयिनामिति १००. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy