SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्र-उद्मस्थत्वेन कथं झायतेऽयं नव्यश्चायमभव्य इति? न-भव्याजव्यत्वलदाणमेवं व्या चिंता चदंते वृधाः-यः संसारविपदान्तं मोदं मन्यते, तथावाप्तानिनवलाने च मुदं धत्ते, सस्पृहं वह ति, किमहं नव्योऽजव्यो वा? यदि नव्यस्तदा शोननं, अथवा यद्यगव्यस्तदा धिग्मामित्यादिचिंतां च कदाचिदपि करोति स झायते नव्यः, यस्य तु भवाजिनंदिकत्वेन कदाचिदपि न चेयं चिंता ससुत्पन्ना, समुत्पद्यते, समुत्पत्स्यते वा स झायतेऽभव्यः, तथा चोक्तमाचारांगबृहवृत्ती-अगव्यस्य दिव्यानव्यत्वशंकाया अावादिति १०१. शति श्रीमदशेषगुणरत्नमहोदधिसलिललोलकबोलवहार्कमरीचिराजिवविस्तृतामानमहिमतपागाधिराजभट्टारकपुरंदरश्रीविजयदेवसूरीश्वरपट्टपूर्वाजिशिख रसहस्रकिरणायमाननट्टारकश्रीविजयसिंहसूरींऽशिष्यत्यक्तपरिग्रहसंवेगादिगुणालंकृतपंडितश्रीसत्यविजयगणिशिष्यपंमितकर्पूरविजयगणिशिष्यपंडितश्रीदमाविजयगणिशिष्यपंमितजसविजयगणिशिष्य पंमितचक्रचूडामणिश्रीशुभविजयगणिशिष्यनुजिष्यपंडितश्रीवीरविजयगणिसमुचरिते नंदनासुमनःस्रगिव श्रुतसमुद्रात्प्रश्नचिंतामणिनाग्नि ग्रंथे पूर्वार्धप्रश्नोत्तराणि समाप्तानि. ॥ श्रीरस्तु ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy