SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रश्न- र्दीर्घनिद्रामवाप सः ॥ ४ ॥ ततो दारूणि संमिव्य । तं प्रज्वाव्य महीपतिः ॥ कृत्वा तदितं तत्र । पातालनवने विशत् ॥४५॥ अथ नाथस्त्वमेवास्य । घनस्यापि धनस्य च ॥ दस्युजामीत्यदी. र्याथ । वासवेश्मोदघाट्यत् ॥ ४६ ॥ विश्राम्यतु दणं तावत् । पर्यकेत्र नवानिति ॥ भणित्वा - पतिं दारं । पिदधे तस्करवसा ॥ ४ ॥ दृष्ट्वावलोकयंती तां । उन्नबन्नं स्वसंमुखं ॥ सशंकः स्थापयामासो-पधानं तत्र भूपतिः॥ ४ ॥ ___स्वयं तस्थौ च दीपस्य । गयायां मतिमानथ ॥ मुक्त्वा यंत्रशीलां शय्यां । बभंज धनदेव्यसौ ॥ ४ ॥ ततः सा ददती तालान् । जजल्पैवमहो मया ।। जव्यं कृतं यतो व्रातृ-ययको विनि पातितः॥ ५० ॥ धृत्वा केशेषु तां राजा । प्रोचे रंझे भविष्यसि ॥ त्वमेवं कुर्वती हंत । चातुर्मा र्गानुयायिनी ॥ ११ ॥ जपंती दीनवाक्यानि । ततोऽसौ प्रविमुच्य तां ॥ हारमुद्घाव्य च दिप्रं । निजं धाम जगाम च ॥ ५५ ॥ मेलयित्वा च पूर्लोकं । वस्तु यद्यस्य तस्य तत् । स सर्वमर्पयामास । नवनं तद्वभंज च ॥ ५३ ॥ श्रानीताः स्वस्वगेहेषु । ताः स्त्रियस्तेन दस्युना ॥ मोहिता न रति तत्र । लेनिरे चपलाशयाः ॥ २४ ॥ यो यो व्रतिस्म । चौरस्थाने ततो जनैः॥ निवेदितं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy