SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रश्न- कुर्वति, तांश्च दृष्ट्वा स कुपितो व्यंतरस्तान् संहृत्यान्यदोने मुंचति न वा ? -परिहारविशुधिकत- | पःप्रभावात्स दृष्टव्यंतरोऽप्युपशाम्यति, कदाचिन्मिथ्यात्वोदयात्स उपशमं न गलेत्तथापि स परिहार विशुछिकान न संहरति, यच्चोक्तं समणीमवगयवेयं । परिहारपुग्गलायमप्पमत्तं च ॥ चनद्दसपु. ३७ चिं आहा-रगं च न य को संहर ॥ १॥ इति भगवतीसूत्रस्य त्रिंशत्तमशतकस्य पंचविंशत्तमोद्देशके ६७. प्र-अनगारो निवसन वसत्यामुच्चारादिपात्रकान् कस्यां दिशि मुंचति ? तथावश्य कादिक्रियां कस्यां दिशि करोति ? –नच्चारप्रस्रवणादिपात्रमुत्तरान्निमुखं मुंचति, निशायां तु याम्यां; तथा पूर्वस्यां वोत्तरस्यां दिशि मुखं कृत्वावश्यकं मुनयः कुर्वति, तथा चोक्तं साधुदिनकृत्येपमिलेहिय संडासे । नमी पेहित्तु नत्तरानिमुहे ॥ मुंच नचारा । दिवा निसा दकिणामुहे ।। ॥ १ ॥ पुत्वानिमुहा श्रावस्मयं पकुवंतीत्यादिवचनात् ६७. प्र तथा साधुना पुरतो वोत्सीर्षके रजोहरणं मोक्तव्यं वा न? न-मुनिना रजोहरणं तु न पुरतो नोत्सीर्षके तथा न वामतश्च मोक्तव्यं, किंतु दक्षिणत एव मोक्तव्यमिति निशीथसूत्रे ६ए, | प्र–तथा संग्रहण्यां रयणाए जहि' इत्यादिगाथायां नारकाणामवधिज्ञानस्याल्पविषयः प्रोक्तोऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy