________________
३६
प्रश्न-| ब्योपमस्यासंख्येयनागातीतकाले चिंतितमनोद्रव्यविषयं, तबदनागतेऽपि झानं ऋजुमतेः, तस्मात् | चिंता- किंचिदधिकविषयं विपुलमतेः ३, नावतः सर्वनावानंतनागवर्तिनोऽनंतपर्यायझानं ऋजुमतेः, तस्मा"| दधिकविषयं विपुलमतेः ४, शति ६४. प्र–तथार्धतृतीयहीपपरिमिते मनुष्यदेत्रे सार्धद्दयांगुलहीनाधिकविषय ऋजुमतिविपुलमत्योस्तथोर्ध्वाधस्तिर्यक्दोत्रे न्यूनाधिकविषयौ वा किं सादृश्यविषयौ ? न–यथा ऋजुमतिविपुलमत्योरविशुधविशुद्धतरार्धतृतीयांगुलहीनाधिकमनुष्यदोत्रविषयौ तथोर्खा धः क्षेत्रेऽपि परिभावनीयौ, अथवाधस्तिर्यग्लोकमध्याहेत्ति रत्नप्रभादितौ ऋजुधीर्योजनसहस्रांतं सं. झिमनांसि ज्योतिश्चक्रोपरितलं यावदूर्ध्व विष्कंगायामबाहव्यः, परं विपुलमतिः सार्धव्यंगुतसाधिकमिति नगवतीवृत्तिराजप्रश्नीयवृत्त्याद्यभिप्रायः ६५. प्र-तथालार्धतृतीयांगुलमानमुक्तं तत्किमुत्सेधांगुलेन वा प्रमाणांगुलेन? न-एतदंगुलमानं प्रमाणांगुलेनेति ज्ञेयं, यतः-मायंगुनेण वत्थसरीरमुस्सेहअंगुलेण तहा ॥ नगपुढवी विमाणाई। मिणसु पमाणंगुलेणं च ॥१॥ श्यादिवचनात्. तथा नंदीसूत्रे तउत्सेधांगुलतो मानमुक्तं तत्कारणं तु बहुश्रुतो वेत्तीति ६६. प्र—यस्मिन् क्षे. त्रे उष्टमिथ्यात्ववासनो व्यंतरादिकः सुरः स्यात्तस्मिन् दोत्रे कदाचित्साधवः परिहारविशुधकाख्यं तपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org