SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रश्न- सारोघारे ६५. प्र–ननु ऋजुमतिविपुलमतिज्ञानयोर्मध्ये कस्य विषयो न्यूनाधिकः? श्दमत्र तात्पनिर्य-मनःपर्यवज्ञानं देधा, ऋजुमतिविपुलमतितः, तत्रातृतीयहीपसमुद्रेष्वर्धतृतीयांगुलहीनेषु ऋजु. धीवैत्ति, विपुलधीस्त्वर्धतृतीयैरंगुखैरन्यधिकेष्विति झानसागरसूस्कृितावश्यकचूर्णी, प्रवचनसारोबारा दिकेऽयं सामान्यतो घटादिवस्तुमात्रचिंतनपरिणामग्राहि किंचिदविशुद्धतरमर्धतृतीयांगुलहीनमनुष्य. दोत्रविषयं ज्ञानं ऋजुमतिलब्धिः, पर्याशतोपेतघटादिवस्तुविशेषचिंतनप्रवृत्तमनोद्रव्यग्राहि स्फुटतरं संपूर्णमनुष्यदोत्रविषयं ज्ञानं विपुलमतिलब्धिरिति नगवतीनंदीसूत्रवृत्ती, कर्मग्रंथविदभिप्रायेण तु वि. पाथोधिसार्धद्दीपदयात्मकं वेत्ति ऋजुमतिः, ततो विपुलधीः सार्धद्दयंगुलसाधिकं वीदते, तो विशेपार्थिना तु विशेषावश्यकादयो विलोकनीयाः ६३. प्र-ऋजुमतिविपुलमतिझानान्यां द्रव्यादिचतुष्कभावतः कतरं जानंति? न-द्रव्यत ऋजुमतिरनंतानंतप्रदेशिकानि मनोवर्गणायाः पुमलद्रव्याणि जानाति, तस्माद्विपुलमतिर्वहुप्रदेशिकानि सूक्ष्ममनोद्रव्याणि जानाति १, दोत्रत ऋजुमतेर्मनुष्यक्षेत्रेऽर्धतृतीयांगुलहीनक्षेत्रविषयं तथोर्ध्वाधश्चा | तिर्यग्क्षेत्रविषयं ज्ञानं समस्ति, स्फुटतरं पूर्णमनुष्यक्षेत्रविषयं ज्ञानं विपुलमतेः १, कालतः प Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy