SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३४ प्रश्न- दाउपरि कुत्रापि । स्यानेत्युक्तं जिनागमे ॥ ५ ॥ इत्यादिवचनान्नाद्यतनकाले सोऽस्ति, तत्वं तु ब. | चिंता. हुश्रुता विदंतीति ६०. प्र-तथा श्रीपालकृतमुनिस्तवनायां — नईधारण तरतां पार उतरतां नवि मारगलेखा विगतविशेषा जाणीएं' श्यत्र केचिदोघतः ‘नधारण' शब्देन धारणारूपा नदीति वदंति, सा का न दी? किं चात्र नद्याः प्रयोजनं? न-नधारणशब्देन धारणारूपा नदीति ये कथयति ते किं न विचारयंति? यदत्र संसारसमुद्रोत्तरणे नद्याः किं प्रयोजनं? नईधारणशब्दो यदि स्पष्टं पुल्लिंगवाचकोऽस्ति, तदा तस्य स्त्रीलिंगवाचिकरणं विरुष्मेव. तेन तत्कृतः पूर्वोक्तोऽर्थो न समीचिनः, किंतु युक्त्या विमृश्यमाणः शब्दार्यत्वेनायमर्थः समर्थः, तद्यथा-'नधारणेति' नदीधारकत्वमस्यास्तीत नदीधारकः समुद्रः, प्राकृतत्वात् नधारणोऽपि समुऽस्तस्य तरणे नैकमार्गप्रमाणं, तदत्र संसारसमुऽपि ज्ञेयमिति तत्वं ६१. प्र—प्राचिना मुनयस्तदा चीवराणि प्रदालयामासुर्न वा ? - जीर्णमानोपेता अपि मुनयो वर्षाकालान्मनागर्वाग् ऋतुबके काले जलादिसामय्यां सत्यामुत्कर्षतः | सर्वमुपधिं प्रदालयंति, जलादिसामग्र्यन्नावे व जघन्यतः पात्रनियोगोऽवश्यं प्रदालनीय इति प्रवचन in Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy