SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रश्न- किं पदापर्यपि तिष्टति ? उ-सुरो यदा विकुर्वणं कुरुते तदा स वैक्रियसमुद्घातं कुर्वन् मसारगल्लदंसगर्भवज्रवै सूर्यलोहितादांजन पुलकस्फटिकादीनौदा रिकान् पुरुलानादाय यदा वैक्रियतया प चिंतारिणामयति तदा वैक्रियमुच्यते तच्च वस्तु पदाडुपरि न तिष्टति, परं वैक्रियं च कृत्वा यदा तदौ३३ दारिकतया परिणामयति तदा तद्दीर्घकालमपि तिष्ठेत् द्वारिकायोध्यापुरीवत्, यश्च काश्मीरदेशे सि ः कृतस्तत्संबंधस्तु श्राद्यविधिसूतवृत्तावस्ति यथा - तस्यामटव्यां तत्तीर्थं । तडूपं स सुरोत्तमः ॥ गिरेरुपरि चक्रे च । किं वा देवैर्न सिध्यति ॥ १ ॥ देवैर्विकुर्वितं पद – मेवोत्कर्षेण तिष्ठति ।। कृतं तु चिरमप्यर्द – मूर्तिवदैवतोपरि ॥ २ ॥ इत्यादि परिनाव्यं, पुनरन्यथापि दृश्यते श्रीमुनिसुंदरसूरिशिष्येण कृते विक्रमचरित्रे यथा— संस्थाप्य नगरीं नाना - जिनेंद्रालयमाखितां ॥ श्रीविमलानिधां तव । तस्थैौ धर्मपरो नृपः ॥ १ ॥ इतो गोमुखयदोषा - गत्योक्तं नृपतेः पुरः ॥ विकु - of रचितः शैलः । पुंडरीकानिधो मया ॥ २ ॥ नवतोऽभिग्रहः पूर्णः । संघस्य वाखिलोना || तेनामुं पर्वतं संदरिष्यामि सांप्रतं हुतं ॥ ३ ॥ त्वया नृपाल सिद्धाडौ । सुराष्ट्रा देशषणे ॥ गत्वा श्री देवो । वंदितव्यः सुभावतः ॥ ४ ॥ विकुर्वितं समं वस्तु | गेहादि चित्तदर्षदं । प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy