________________
३१
प्रश्न- गजकुबेरदत्तस्याहं प्रिया, तेनास्या अहं पुत्रवधूः ५, वेश्यापुत्रस्याहं पुत्री, तेनास्याः पौत्रीति ६, | चिंता
१०. श्बमष्टादशचतुष्कमिलनेन दासप्ततिनात्रकाणि स्युः, तेन भो वत्स त्वं मौनं गृहाणेति सा. ध्वीवचनानि श्रुत्वा प्राग्व्यतिकरं च ज्ञात्वा प्रतिबुध्या वेश्यया व्रतं गृहीतं, भवपारं च प्राप्ता, क| चित्कुबेरदत्तेनापि व्रतं गृहीतमस्तीबमप्युक्तमस्तीति ए७.
प्र-रावणलक्ष्मणयोः कतिनवानंतरं सिधिः? न-रावणश्चतुर्दशे नवे तीर्थकरपदं प्राप्य सि. हिं गमिष्यति, लक्ष्मणोऽपि तथैव तीर्थकरपदं प्राप्य सेत्स्यनीति हैमत्रिषष्टिशलाकाचरित्रे ए७. प्रअंतमुहुत्तं निरये । मुहुत्तचत्तारि तिरियमणुएसु ॥ देवेसु अघमासो । नकोसविनवणालो ॥१॥ श्त्याद्यागमवचनाद्देवानामनिनवविकुर्वणाकालोऽर्धमासप्रमाणो ज्ञायते, किमुक्तं नवति ? ये चात्र देवा इखदीर्घविग्रहृतरुतटाकग्रामादिचैत्यप्रासादभूषणादिकं विकुति तच्च पंचदशदिनानि यावत्तिष्टति, तदनु च स्वयमेव विनश्यति, श्वं च जीवानिगमेऽप्युक्तमस्ति, तर्हि शुकराजचरित्रे जितारिनु धवस्याणिग्रहपूरणाय विमलाऽरधिष्टातृगोमुखयक्षेण विमलानिर्वितिः , तद्विषये च केचिदंति यदद्यापि स विकुर्वितो विमलादिः काश्मीरदेशे विद्यते, तेन विन्रमो जायते यद्देवविकुर्वितं वस्तु
Jain Education International
For Private & Personal use only
www.jainelibrary.org