SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रश्न किंच रे बाल त्वया सह वेश्याया अपि ६ संबंधा यथा-आत्मतनून्नवत्वेनास्यास्त्वं पुत्रः १, | चिंता अस्याः प्रियस्य कुबेरदत्तस्य त्वं लघुभ्राता, तेन वेश्यायास्त्वं देवरः १, वेश्यांगजः कुबेरदत्तः, तदात्मजत्वेन त्वमस्याः पौत्रः ३, अहं वेश्यायाः सपत्नी, एवं चाहं कुबेरदत्तस्य श्वश्रूः, तस्या मम स्वामी कुबेरदत्तो वेश्यायाः श्वशुरः, तस्यानुजस्त्वं बालस्तेन वं तस्याः श्वशुरानुजो लोके 'काकोजी' शति ४, वेश्यायाः सपल्यहं, त्वं च मम बांधवत्वेन वेश्याया अपि बांधवः ५, मम बंधोः सुतस्त्वं, सपत्नीनावत्वाद्देश्यायाश्चापि तथैव, तेनास्यास्त्वं भ्रातृजः ६. अथ हे वत्स कुबेरदत्तेनापि सह वेश्यायाः ६ संबंधा यथा-वेश्यापतिः १, प्राग्जनितत्वादयमस्याः पुत्रः २, पण्यांगनात्मजाहं, मम पतित्वेनायमस्या जामाता ३, वेश्यापतेरहं जामिस्तेनाहमस्या ननांदा जाता, मम जता च कुबेरद. तः, तेनास्याः स ननांदृपतिर्लोके नणदोश्' इति ४, वेश्यापतेरपरमाता चाहं, ममेशः कुबेरद तस्तेनास्याः स श्वशुरः ५, सपत्नीजावत्वान्मदीयबंधुत्वेनास्या अपि स बांधव इति ६. एवं पण्यांगनाया मया सार्धमपि ६ संबंधाः संति, तद्यथा-वेश्यापतेर्जामित्वादहमस्या ननांदा १, तथैकमर्तृ. त्वेनाहमस्याः सपत्नी २, अहमस्याः पुत्री प्रसिधा ३, अस्या भर्तुरपरजननीत्वादहं श्वश्रूः ४, वेश्यां Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy