________________
प्रश्न- स्ति, तथा — रयणादि ए तिसु परमाहम्माय ' इत्यादिवचनान्न चाग्रे परमाधार्मिकाः संति ये चैतेषां | कि पूर्वगवान् कथयंति, तर्हि तन्नारकः किं प्राग्नवं न पश्येत् ? यदि न पश्येत्तर्हि आचारांगसूत्रबृह
त्यनुसारेण झायते यद्रह्मदत्तचक्री स्त्रीरत्नं स्मरन् सन् सप्तमावनिं जगाम, तत्रापि स दोत्रोद्भववेद३०
नामसहमानो हा कुरुमतीत्येवं विलापं चकार, तथैव कुरुमत्यपि तमेवास्मरत्, परं ब्रह्मदत्तस्य तत्रावधिविषयश्चैकक्रोशत्वादन मुक्तं कुरुमत्यन्निधानं तेन कथं झातं? ते सप्तमावनिवासिनो नारकाः पूर्वनवकृतःकृतानि कि जातिस्मरणेन जानंन्यवधिना वा ?
न-लोके जंतवो नानाविधानि पापानि कृत्वा नरकायुर्वध्वा नरके व्रजंति, परं तत्र न के. नाप्युपायेन नारकाः पूर्व नवं विजानंति, किं त्वेतानि स्मारितानि पूर्वजव:कृतानि भवप्रत्ययजा तिस्मरणेन ते नारकाः स्वयमपि जानंति, अवधिना तु न किंचिदवगबंति, तस्योत्कृष्टतोऽपि तेषां योजनमात्र विषयत्वादिति भगवतीसूत्रवृत्तौ, एतदनुसारेण नारकाः पूर्वभवकृतउष्कृतं नवप्रत्ययिकजातिस्मरणेन जानंति, न च परमाधार्मिकोपदेशैरिति, तथैवोपदेशरत्नाकरेऽपि-यतो नारकेषु जानिस्मृत्या प्राग्नवं जानंति लक्ष्मणरावणादीनामिवेति, तथैवोक्तं प्रवचनसारोघारेऽपि-निसर्गः |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org