SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रश्न- सम्यत्वं जातिस्मृत्यादिनोपजायते नारकाणामिवेति किं बहुना ? सेनप्रश्नादिषु ग्रंथेष्वप्येवमेवेति चिंता. १०. - तथाजितशांतिस्तवेऽधुना चत्वारिंशगाथाः पठ्यमाना दृश्यंते, पुनर्मूलवृत्तौ सप्तविंशाथावाने वाजितशांतिस्तवो व्याख्यातः, ततः ' परिकये ' त्यादयो गाथाः केन कृताः ? उ-परिकये ३९ त्यादिगाथात्रयमन्यकर्तृकत्वान्मूलवृत्तौ नोपलभ्यते, संप्रति पुनस्तस्यैव माहात्म्य प्रख्यापकत्वाद्यातिप्र सिद्धत्वात्तच्चान्यकर्तृकमपि पठ्यमानं दृश्यते इति संप्रदायः ११. प्र - तथाजितशांतिस्तवो वा शां तिरिदानीमेकेन पठ्यमानो मौनावलंविनिः सर्वैः श्रूयते स चोपसर्गनिवारणादिप्रनावभृत्तर्हि तं सर्वे जनाः कथं न कथयंति ? एकस्य च को नियमः ? उ- ' सोयवो सवेहिं ' इत्यादिवचनात् श्रोत व्यः सर्वैरेकेन पठ्यमानः, इतरैः समस्तैः साधुसाध्वीश्रावक श्राविका जनैरवदितैराकर्णयितव्यः, युगपसर्वेषां तत्पाठे पण वंदना कोलाहल कल्पनापत्तेः, ते नैक एवाधिकारी, न च सर्वे इति १२. प्र तथा पादिकादिषु त्रिषु यथाजितशांतिस्तवोऽधुना पठ्यते, तद्दैव सिकप्रतिक्रमणे वा रा विप्रतिक्रमणे गणितव्यो वा न ? उ-पादिकादिषु त्रिषु प्रतिक्रमणेषु 'व्यवस्सत्ति ' प्राकृतत्वादनुस्खारबुक, तेनावश्यं नियमेन नणितव्यो, दैवसिके तु नावश्यंभावो, रात्रिके पुनरनवसरमेवास्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy