________________
४०
प्रश्न-| नणनं न युक्तं, प्रान्नातिकप्रतिक्रमणे स्तवपागनणनादित्यजितशांतिबृवृत्तौ ७३. प्र–तथा जो | चिंता
पढ जो व निसुण । नगन कालंपीत्यत्राजितशांतिस्तवपउने श्रवणे चोजयकालस्य को नियमः? न कालंपित्ति आर्षत्वाञ्चयकालं प्रातःसंध्ययोः, अपिशब्दात त्रिकालमपि, प्रातमध्यदिनदिनावसानलदणे संध्यात्रये इत्यर्थः १४. प्र–तथा 'न हु हुँति तस्स रोगा' श्यत्र नेति प्रतिषेधे, हु निश्चितं, तस्य पठितुः श्रोतुश्च देहे श्यागम्यते, न भवंति नोत्पद्यते रोगाः कास श्वासज्वरनगंदरकुष्टादयः,.यहान्या अपि पीडा न स्युरिति मत्यं. परं पुवुप्पन्ना विनासंति' इत्यत्र यावता पूर्वोत्पन्ना अपि विलीयंते, तर्हि निकाचितकर्मजनितानामपि तेषां रोगाणां कयमिवैतस्य पाश्रवणमात्रात्परिदयः? न-यद्यपि रोगाः प्राचीनकर्मजनितास्तथाप्यचिंयो मणिमंत्रौषधीनां प्रगाव ति वचनापक्रमसाध्यता तेषामागमेऽपि प्रसिघा, तथा चागमः-नदयकवकन्य । नवसमा जं च कम्मुणो गणिया ॥ दत्वं खित्तं कालं । नवं च नावं च संपप्प ॥ १ ॥ नावरूपश्चायं स्तवः, श्रुतझानत्वेन दायोपशमिकनावरूपत्वात, नावे खनवसमिए । ज्वालसंगपि होश्सु. अनाणं ॥ इति वचनात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org