SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रश्न- हो एतदजितशांतिस्तवपाठश्रवणं हि भगवत्सतगुणगणकीर्तनमयतया स्वाध्यायरूपं, स्वाध्या यश्चान्यंतरं तपः, तपसा च निकाचितानामपि कर्मणामुपक्रमणं कर्तुं शक्यं, तथा च नाष्यमहोद. धौ जगवान् दमाश्रमणः-सवपगईणमेवं । परिणामवसा नवकमो हुझा ॥ पायमणिकाश्याएं । तवसा निकाश्याणंपि ॥१॥ अथ मणिमंत्रौषधीषु कतमस्मिन्नस्यांतर्भाव इति चेन्मंत्रे इति ब्रूमः, मंत्रता च मननत्राणयोगादाप्तवचनाद्देवताधिष्टितत्वात्तत्तबीजगर्नत्वाहा, तत्तबीजानत्वं च तत्तत्प्रभाववैभवानुन्नवान्निश्चीयत इति. किं च नगवतोरजितशांत्योर्नामधेयसंयोग एव मंत्रोऽर्थप्राप्त्यनर्थप्रति घातफलाय कल्पते वासनाजुषां, तर्हि किं पुनः सतगुणोत्कीर्तनं ! यदवोचामोऽनयोरेव स्तोत्रेनपचितमपि वीर्य मंत्रमण्योषधीनां । दिशति फलविशेष प्राप्य संयोगयुक्तिं ।अनिमतमनयोर्यन्नाम मंत्रादराणां । विरतरति सहपाठः सैष दूरांतरेऽपि ॥ १॥ इति सर्व समंजसं. तेन यावता पूर्वो. त्पन्ना अपि प्रकृतस्तवपाठश्रवणात्माकाल संजाता अपि रोगा नश्यंति विलीयते इति, श्रूयते हि कस्यचित्सम्यग्दृष्टेः प्रकृष्टकुष्टरोगक्लिष्टकाययष्टेरपि विशिष्टतरवासनावशात् षण्मासी यावत् त्रिसंध्यमवंध्यप्रस्तुतमहास्तवपाउपरायणस्य कुष्टव्याधिविगमादावर्तितकार्तस्वरावदातं वपुर्जातमिति १५. प्र-तथे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy