________________
प्रश्न | द द्विविधा जीवाः शुक्लपादिकाः कृष्णपादिकाच, ते च के ? उ-येषामपार्श्वपुरुलपरावर्तप्रमाणो चिंतानवः संसारस्ते शुक्वपादिका जच्यंते, शेषाः कृष्णपादिकाः, उक्तं दिजेसिमवढो पुग्गल - प रिट्टो सेसन उ संसारो ॥ ते सुकपकिया खड | सेसा पुरा कण्हप किया ॥ १ ॥ इति जगवतीवयोदशमशतकप्रथमोद्देश के. परे तु अर्धपुलपरावर्तो यस्यास्ति संसारः स शुक्रपादिकः, ततोऽधिको यस्य संसारः स कृष्णपादिकः, इत्यपि कथयति तथा जो या किरियावाई सो नविन वेत्यादिदशाश्रुतस्कंध चूर्ण्य दरानुसारेण सम्यग्दृष्टेोत्कर्षतोऽन्यून पुलपरावर्तसंसारः, तत्रायमर्थः
४२
क्रियावादी सम्यग्दृष्टिव्यः शुक्लपादिको ज्ञेयः, तस्य नियमात्पुऊल परावर्तसंसारः, परमागमांतरानुसारेण न्यूनार्धपुऊलपरावर्तोऽप्यवसीयते, यतो मलधारिश्री हेमसूरिकृतपुष्पमालावृत्तिमध्ये — छतो मुहुत्तमित्तंपि । फासि हुज्ज जेहिं सम्मत्तं ॥ तेसिं व्यवहृपुग्गल - परिषट्टो चेव संसारो ॥ ॥ १ ॥ एतनाथाव्याख्यानुसारेणार्धपुऊलपरावर्त संसारोऽपि ज्ञायते एतद्विशेषस्तु तद्ग्रंथे ज्यो ज्ञेयः. तथा श्रावकप्रइसिसूत्रवृत्तिमध्ये ययोः सम्यग्दृष्टिमिथ्यादृष्ट्यो र्देशोनार्धपुरुलपरावर्तसंसारो नवति, तौ शुक्पादक कथ्येते, यस्य च ततोऽधिकः संसारो भवति स कृष्णपादिकः कथ्यते इत्युक्तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org